________________
श्रीआचाराङ्गवृत्तिः (शी०)
लोक.वि.२ उद्देशकः६
॥१४३॥
__ यस्माद्वीरो रत्यरती निराकृत्य शब्दादिषु विषयेषु मनोज्ञेषु न रागमुपयाति, नापि दुष्टेषु द्वेष, तस्माच्छब्दान् स्पर्शाश्च मनोज्ञेतरभेदभिन्नान् 'अहियासमाणे'त्ति सम्यक् सहमानो निर्विन्द नन्दीत्युत्तरसूत्रेण सम्बन्धः, एतदुक्तं भवति-मनोज्ञान् शब्दान् श्रुत्वा न रागमुपयाति, नापीतरान् द्वेष्टि, आद्यन्तग्रहणाच्चेतरेषामप्युपादानं द्रष्टव्यं, तत्राप्यतिसहनं | विधेयमिति, उक्तं-"सद्देसु अ भयपावएसु, सोयविसयमुवगएसु । तुटेण व रुढेण व समणेण सया न होअव्वं ॥१॥ एवं रूवेसु अ भद्दयपावएसु० । तहा गंधेसु अ०॥” इत्यादि वाच्यं, ततश्च शब्दादीन्विषयानतिसहमानः किं कुर्यादित्याह-निविंद' इत्यादि, इहोपदेशगोचरापन्नो विनेयोऽभिधीयते, सामान्येन वा मुमुक्षोरयमुपदेशः, निर्विन्दस्व-जुगुप्सस्व ऐश्वर्यविभवात्मिका मनसस्तुष्टिर्नन्दिस्ताम् 'इह' मनुष्यलोके यजीवितमसंयमजीवितं वा तस्य या नन्दिः-तुष्टिः प्रमोदो यथा ममैतत्समृद्धयादिकमभूद्भवति भविष्यति वेत्येवंविकल्पजनितां नन्दी जुगुप्सस्व-यथा किमनया पापोपादानहेतुभूतयाऽस्थिरयेति ?, उक्तं च-विभव इति किं मदस्ते?, च्युतविभवः किं विषादमुपयासि । करनिहितकन्दुकसमाः, पातोत्पाता मनुष्याणाम् ॥ १ ॥” एवं रूपबलादिष्वपि वाच्यं, सनत्कुमारदृष्टान्तेनेति, अथवा पञ्चानामप्यतीचाराणा|मतीतं निन्दति प्रत्युत्पन्नं संवृणोत्यनागतं प्रत्याचष्टे, स्यादेतत्-किमालम्ब्य करोतीत्याह-'मुणी' त्यादि, मुनिस्त्रिकालवेदी यतिरित्यर्थः, मुनेरयं मौनः-संयमो, यदिवा मुनेर्भावः मुनित्वं तदप्यसावेव मौनं वा वाचः संयमनम् , अस्य चोपलक्षणार्थत्वात् कायमनसोरपि, अतः सर्वथा संयममादाय, किं कुर्यात् १-धुनीयात् कर्मशरीरक औदारिकादिश
१ शब्देषु च भद्रकपापकेषु श्रोत्रविषयमुपगतेषु । तुष्टेन वा सृष्टेन वा श्रमणेन सदा न भवितव्यम् ॥ १॥ एवं रूपेषु च भद्रकपापकेषु । तथा गन्धेषु च.
॥१४॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org