SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ श्रीआचा- राङ्गवृत्तिः (शी०) "दोसा जेण निरुज्झंति जेण जिझंति पुब्बकम्माई । सो सो मुक्खोवाओ, रोगावत्थासु समणं व ॥२॥ जे जत्तिया लोक.वि.२ उ हेऊ भवस्स ते चेव तत्तिया मुक्खे । गणणाइया लोया दुण्हवि पुण्णा भवे तुल्ला ॥३॥” इत्यादि । 'अर्यसन्धी के उद्देशकः ५ त्यारभ्य काले अणुहाईत्ति यावदेतेभ्यः सूत्रेभ्य एकादश पिण्डैषणा नियूंढा इति । एवं तयप्रतिज्ञ इत्यनेन सूत्रेणेदमापन्नं-न क्वचिकेनचित्प्रतिज्ञा विधेया, प्रतिपादिताश्चागमे नानाविधा अभिग्रहविशेषाः, ततश्च पूर्वोत्तरव्याहतिरिव लक्ष्यत इत्यत आह दुहओ छेत्ता नियाइ, वत्थं पडिग्गहं कंबलं पायपुंछणं उग्गहणं च कडासणं एएसु चेव जाणिज्जा (सू०८९) 'द्विधेति रागेण द्वेषेण वा या प्रतिज्ञा तां छित्त्वा निश्चयेन नियतं वा याति नियाति ज्ञानदर्शनचारित्राख्ये मोक्षमार्गे संयमानुष्ठाने वा भिक्षाद्यर्थ वा, एतदुक्तं भवति-रागद्वेषौ छित्त्वा प्रतिज्ञा गुणवती, व्यत्यये व्यत्यय इति, स एवम्भूतो भिक्षुः कालज्ञो बलज्ञो यावविधा छिन्दन् किं कुर्यादित्याह-'वत्थं पडिग्गहं इत्यादि यावत् एएसु चेव अथवा यथा कस्यापि रोगिणोऽधिकृतपथ्यौषधादिकं प्रतिषिध्यते कस्यापि पुनस्वदेवानुज्ञायते, एवमत्रापि यः समर्थस्तस्याकल्प्यमन्यस्य तु तदेवानुज्ञायते, तथोक्तं DI भिषग्वरशास्त्रे-"उत्पद्यते हि साऽवस्था, देशकालामयान् प्रति । यस्यामकार्य कार्य स्यात्, कर्मकार्य च वर्जये ॥१॥" दिति. । २ नैव किञ्चिदनुज्ञातं प्रतिषिद्धं वापि, ॥१३३॥ जिनवरेन्द्रः । मुक्त्वा मैथुनभावं न तद् विना रागद्वेषाभ्याम् ॥१॥ दोषा येन निरुध्यन्ते येन क्षीयन्ते पूर्वकर्माणि । स स मोक्षोपायो रोगावस्थासु शमनमिव ॥२॥ ये यावन्तो हेतवो भवस्य त एव तावन्तो मोक्षस्य । गणनातीता लोका द्वयोरपि पूर्णा भवेयुस्तुल्याः ॥ ३॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600216
Book TitleAcharangsutram Part 01
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages640
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy