SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ भायारग्गाणत्थो बंभच्चेरेसु सो समोयरइ। सोविय सत्थपरिणाऍ पिंडिअत्थो समोयरइ ॥१२॥ सत्थपरिणाअत्थो छस्सुवि काएसु सो समोयरइ । छज्जीवणियाअत्थो पंचसुवि वएसु ओयरइ ॥१३॥ पंच य महव्वयाई समोयरंते य सव्वव्वेसुं। सव्वेसि पन्जवाणं अणंतभागम्मि ओयरइ ॥१४॥ उत्तानार्थाः, नवरम् 'आचाराग्राणि'चूलिकाः द्रव्याणि-धर्मास्तिकायादीनि पर्याया-अगुरुलध्वादयः तेषामनन्तभागे व्रतानामवतार इति ॥ १२-१३-१४ ॥ कथं पुनर्महाव्रतानां सर्वद्रव्येष्ववतार इति?, तदाह छज्जीवणिया पढमे बीए चरिमे य सव्वव्वाइं। सेसा महव्वया खलु तदेकदेसेण व्वाणं ॥१५॥ ___'छज्जीवणिया'इत्यादिस्पष्टा, कथं पुनर्महाव्रतानां सर्वद्रव्येष्ववतारो न सर्वपर्यायेष्विति उच्यते, येनाभिप्रायेण चोदितवांस्तमाविष्कर्तुमाह-"णणु सव्वणभपएसाणंतगुणं पढमसंजमट्ठाणं । छव्विहपरिवुड्डीए छट्ठाणासंखया सेढी ॥१॥ | अन्ने के पज्जाया? जेणुवउत्ता चरित्तविसयम्मि । जे तत्तोऽणंतगुणा जेसिं तमणंतभागम्मि ॥२॥ अन्ने केवलगम्मत्ति ते मई ते य के तदम्भहिया ?। एवंपि होज तुल्ला णाणंतगुणत्तणं जुत्तं ॥ ३॥ चो। सेढीसु णाणदसणपजाया तेण तप्पमाणेसा । इह पुण चरित्तमेत्तोवओगिणो तेण ते थोवा ॥ ४ ॥ अयमासामर्थों लेशतः-नन्वित्यसूयायां, संयमस्थानान्यसंख्यातानि तावद्भवन्ति, तेषां यजघन्यं तदविभागपलिच्छेदेन बुद्ध्या खण्ड्यमानं पर्यायैरनन्ताविभागपलिच्छेदात्मक भवति, तच्च पर्यायसंख्यया निर्दिष्टं सर्वाकाशप्रदेशसंख्याया अनन्तगुणं, सर्वनभःप्रदेशवर्गीकृतप्रमाणमित्यर्थः, ततो द्विती १ षड्जीवनिकायः प्रथमे द्वितीये चरमे च सर्वद्रव्याणि । शेषाणि महाव्रतानि खलु तदेकदेशेन द्रव्याणाम् । जाया ? जेणवत्ता चाचणभपएसाणंतगुणं पढमसंजमद्वारो न सर्वपर्यायेष्विति उच्यते, येन Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600216
Book TitleAcharangsutram Part 01
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages640
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy