SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ येन संसारे जीवाः स सङ्गः-अष्टविधं कर्म विषयसङ्गो वा तं सङ्गं प्रकुर्वन्ति, सङ्गाच्च पुनरपि संसारः, आजवंजवीभा-14 में वरूपः, एवंप्रकारमपायमवामोति षड्जीवनिकायघातकारीति ॥ अथ यो निवृत्तस्सदारम्भात्स किंविशिष्टो भवतीत्यत आह से वसुमं सव्वसमण्णागयपण्णाणेणं अप्पाणेणं अकरणिजं पावं कम्मं णो अण्णेसिं, तं परिणाय मेहावी व सयं छज्जीवनिकायसत्थं समारंभेजा णेवऽण्णेहिं छज्जीवनिकायसत्थं समारंभावेज्जा णेवऽण्णे छज्जीवनिकायसत्थं समारंभंते समणुजाणेजा, जस्सेते छज्जीवनिकायसत्थसमारंभा परिणाया भवंति से हु मुणी परिण्णायकम्मे (सू०६१) तिबेमि ॥ इति सप्तमोद्देशकः । इति प्रथममध्ययनम् ॥ __'से' इति पृथिव्युद्देशकाद्यमिहितनिवृत्तिगुणभाक् षड्जीवनिकायहनननिवृत्तो 'वसुमान्' वसूनि द्रव्यभावभेदाविधाद्रव्यवसूनि-मरकतेन्द्रनीलवज्रादीनि भाववसूनि-सम्यक्त्वादीनि तानि यस्य यस्मिन्वा सन्ति स वसुमान् द्रव्यवानित्यर्थः, इह च भाववसुभिर्वसुमत्त्वमङ्गीक्रियते, प्रज्ञायन्ते यैस्तानि प्रज्ञानानि-यथावस्थितविषयग्राहीणि ज्ञानानि,सर्वाणि समन्यागतानि प्रज्ञानानि यस्यात्मनः स सर्वसमन्वागतप्रज्ञान:-सर्वावबोधविशेषानुगतः सर्वेन्द्रियज्ञानैः पटुभिर्यथावस्थितविषयग्राहिभिरविपरीतैरनुगत इतियावत्, सेन सर्वसमन्वागतप्रज्ञानेनात्मना, अथवा सर्वेषु द्रव्यपर्यायेषु सम्यगनुगतं प्रज्ञानं १ इतः प्राक् 'पुनः पुनस्तत्रैवोत्पत्तिः' इति प्र. न च युक्तः, २ पुनः पुनस्तत्रैव सङ्गः कर्मोत्पत्तिरूपः, तमज्ञानेनात्मना, गतः सर्वेन्द्रियज्ञान ज्ञानानि,सर्वाणि सा 4. न च युक्तः, Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600216
Book TitleAcharangsutram Part 01
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages640
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy