________________
वरयगरुयसंवेगभाविओ धम्मघोसपामूले । सो अन्नया कयाई पमाइणं पासए सेहं ॥३॥ चोइजंतमभिक्खं अवराह नातं पुणोऽवि कुणमाणं । तस्स हियह राया सेसाण य रक्खणहाए ॥४॥ आयरिणाणुण्णाए आणावइ सो उणिययपुरि
| सेहिं । तिव्वुक्कडदव्वेहिं संधियपुव्वं तहिं खारं ॥५॥ पक्खित्तो जत्थ णरो णवरं गोदोहमेत्तकालेणं । णिज्जिण्णमंससोट्राणिय अठियसेसत्तणमुवेइ ॥६॥ दो ताहे पुव्वमए पुरिसे आणावए तहिं राया। एगं गिहत्थवेसं बीयं पासंडिणेवत्थं
॥७॥ पुव्वं चिय सिक्खविए ते पुरिसे पुच्छए तहिं राया। को अवराहो एसिं? भणंति आणं अइक्कमइ ॥८॥ पासंडिओ जहुत्ते ण वट्टइ अत्तणो य आयारे । पक्खिवह खारमज्झे खित्ता गोदोहमेत्तस्स ॥९॥ दद्वण हिवसेसे ते पुरिसे
अलियरोसरत्तच्छो । सेहं आलोयंतो राया तो भणइ आयरियं ॥ १०॥ तुम्हवि कोऽवि पमादी? सासेमि य तंपि णत्थि भणइ गुरू । जइ होही तो साहे तुम्हे च्चिय तस्स जाणिहिह ॥११॥ सेहो गए णिवंमी भणई ते साहुणो उ ण पुणत्ति । | होहं पमायसीलो तुम्हं सरणागओ धणियं ॥ १२ ॥ जइ पुण होज पमाओ पुणो ममं सडभावरहियस्स । तुम्ह गुणेहिं
१ अनवरतगुरुसंवेगभावितो धर्मघोषपादमूले । सोऽन्यदा कदाचित्प्रमादिनं पश्यति शिष्यम् ॥३॥ चोद्यमानमभीक्ष्णमपराधं तं पुनरपि कुर्वन्तम् । तस्य हितार्थ राजा शेषाणां च रक्षणार्थाय ॥ ४ ॥ आचार्यानुज्ञया आनयति स तु निजपुरुषैः । तीवोत्कटद्रव्यैः संयुक्तपूर्व तत्र क्षारम् ॥ ५॥ प्रक्षिप्तो यत्र नरो नवरं गोदोहमात्रकालेन । निर्जीर्णमांसशोणितोऽस्थिशेषत्वमुपैति ॥ ६॥ द्वौ तदा पूर्वमृतौ पुरुषावानयति तत्र राजा । एक गृहस्थवेषं द्वितीयं पाषण्डिनेपथ्यम् ॥ ७ ॥ पूर्वमेव | शिक्षितान् तान् पुरुषान् पृच्छति तत्र राजा । कोपराधोऽनयोः? भणन्ति आज्ञामतिकामति ॥८॥ पाखण्डिको यथोक्ते न वर्तते आत्मनश्चाचारे । प्रक्षिपत क्षारमध्ये क्षिप्तौ गोदोमात्रेण ॥९॥ दृष्ट्वाऽस्थ्यवशेषौ तौ पुरुषौ अलिकरोषरक्ताक्षः। शैक्षकमालोकयन् राजा ततो भणत्याचार्यम् ॥ १०॥ युष्माकमपि कोऽपि प्रमादी?, शासयामि च तमपि नास्ति भणति गुरुः । यदि भविष्यति तदा कथयिष्यामि यूयमेव तं ज्ञास्यथ ॥ ११॥ शैक्षको गते नृपे भणति तान् साधूंस्तु न पुनरिति । भविष्यामि प्रमादशीलो युष्माकं शरणागतोऽत्यर्थम् ॥ १२ ॥ यदि पुनर्भवेत्प्रमादः पुनर्मम शठ(श्राद्ध) भावरहितस्य । युष्माकं गुणैः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org