________________
अध्ययनं १
श्रीआचाराङ्गवृत्तिः (शी०)
उद्देशकः६
॥७२॥
मोहे एस खलु मारे एस खलु णरए, इच्चत्थं गड्डिए लोए जमिणं विरूवरूवेहि सत्थेहिं तसकायसमारंभेण तसकायसत्थं समारंभमाणे अपणे अणेगरूवे पाणे
विहिंसति (सू० ५२) पूर्ववत् व्याख्येयं, यावत् 'अण्णे अणेगरूवे पाणे विहिंसइत्ति ॥ यानि कानिचित्कारणान्युद्दिश्य त्रसवधः क्रियते तानि दर्शयितुमाह
से बेमि अप्पेगे अच्चाए हणंति, अप्पेगे अजिणाए वहंति, अप्पेगे मंसाए वहंति, अप्पेगे सोणियाए वहंति, एवं हिययाए पित्ताए वसाए पिच्छाए पुच्छाए वालाए सिंगाए विसाणाए दंताए दाढाए णहाए प्रहारुणीए अट्टीए अट्टिमिंजाए अट्टाए
अणटाए, अप्पेगे हिंसिंसु मेत्ति वा वहति अप्पेगे हिंसंति मेत्ति वा वहंति अप्पेगे हिंसिस्संति मेत्ति वा वहति (सू० ५३) तदहं ब्रवीमि यदर्थ प्राणिनस्तदारम्भप्रवृत्तैापाद्यन्त इति, अप्येकेऽर्चायै नन्ति, अपिरुत्तरापेक्षया समुच्चयार्थः, 'एके' केचन तदर्थित्वेनातुराः, अर्च्यतेऽसावाहारालङ्कारविधानैरित्यर्चा-देहस्तदर्थं व्यापादयन्ति, तथाहि-लक्षणवत्पुरु
॥७२॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org