________________
समणुजाणइ, तं से अहियाए तं से अवोहीए, से तं संबुज्झमाणे आयाणीयं समुठ्ठाए सोच्चा भगवओ अणगाराणं वा अंतिए इहमेगेसिं णायं भवति-एस खलु गंथे एस खलु मोहे एस खलु मारे एस खल्लु णरए, इच्चत्थं गड्डिए लोए, जमिणं विरूवरूवेहि सत्येहिं वणस्सइकम्मसमारंभेणं वणस्सइसत्थं समारंभमाणे अण्णे अणेगरूवे पाणे
विहिंसंति (सू० ४५)
प्राग्वत् ज्ञेयं, नवरं वनस्पत्यालापो विधेय इति ॥ साम्प्रतं वनस्पतिजीवास्तित्वे लिङ्गमाह
से बेमि इमंपि जाइधम्मयं एयंपि जाइधम्मयं इमंपि वृद्धिधम्मयं एयंपि विधम्मयं इमंपि चित्तमंतयं एयंपि चित्तमंतयं इमंपि छिपणं मिलाइ एयंपि छिपणं मिलाइ इमंपि आहारगं एयपि आहारगं इमंपि अणिञ्चयं एयपि अणिच्चयं इमंपि असासयं एयपि असासयं इमंपि चओवचइयं एयंपि चओवचइयं इमंपि विपरिणामधम्मयं एयपि विपरिणामधम्मयं (सू० ४६)
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org