SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गवृत्तिः (शी०) ॥५७॥ RECARE न्दल्यादीनि, हरितानि-तन्दुलीयकाधूयारुहवस्तुलबदरकमार्जारपादिकाचिल्लीपालक्यादीनि, औषध्यस्तु-शालीव्रीहिगोधू- अध्ययनं१ मयवकलममसूरतिलमुद्गमाषनिष्पावकुलत्थातसीकुसुम्भकोद्रवकग्वादयः, जलरुहा-उदकावकपनकशैवलकलम्बुकापावर्ककशेरुकउत्सलपद्मकुमुदनलिनपुण्डरीकादयः, कुहुणास्तु-भूमिस्फोटकाभिधानाः आयकायकुहुणकुण्डुक्कोदेहलिकाशलाकास उद्देशकः५ प्पच्छत्रादयः, एषां हि प्रत्येकजीवानां वृक्षाणां मूलस्कन्धकन्दत्वक्शालप्रवालादिष्वसंख्येयाः प्रत्येकं जीवाः, पत्राणि पुष्पाणि चैकजीवानि मन्तव्यानि, साधारणास्त्वनेकविधाः, तद्यथा-लोहीनिहुस्तुभायिकाअश्वकर्णीसिंहकर्णीशृङ्गाबेरैमालुकामूलककृष्णकन्दसूरणकन्दकाकोलीक्षीरकाकोलीप्रभृतयः ॥ सर्वेऽप्येते संक्षेपात् षोढा भवन्ती'त्युक्तं, के पुनस्ते भेदा | इत्याह___ अग्गबीया मूलबीया खंधबीया चेव पोरबीया य । बीयरुहा समुच्छिम समासओ वणसईजीवा ॥ १३०॥ तत्र कोरिण्टकादयोऽग्रबीजाः, कदल्यादयो मूलबीजाः, निशल्लकचरणिकादयः स्कन्धवीजाः, इक्षुवंशवेत्रादयः पर्वबीजाः, बीजरुहाः शालिनीह्यादयः, सम्मूर्च्छनजाः पद्मिनीशृङ्गाटकपाठशैवलादयः, एवमेते समासात्तरुजीवाः षोढा कथिताः, नान्ये सन्तीति प्रतिपत्तव्यं ॥ किंलक्षणाः पुनः प्रत्येकतरवो भवन्तीत्यत आह जह सगलसरिसवाणं सिलेसमिस्साण वत्तिया वट्टी। पत्तेयसरीराणं तह हुंति सरीरसंघाया ॥ १३१॥ यथेति दृष्टान्तोपन्यासार्थः, यथा सकलसर्षपाणांश्लेषयतीति श्लेषः-सर्जरसादिस्तेन मिश्रितानां 'वर्तिता' वलिता वतिः ॥ ५७॥ १०त्रिलरी० प्र. २०पावाक. प्र. ३ कुहणेति नि०. ४०बेरा.प्र. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600216
Book TitleAcharangsutram Part 01
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages640
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy