________________
म्भाविनीति, अत एव च भगवत्यां भगवतोक्तम् – “दो पुरिसा सरिसवया अन्नमन्नेहिं सद्धिं अगणिकार्य समारंभंति, तत्थ णं एगे पुरिसे अगणिकायं समुज्जालेति, एगे विज्झवेति, तत्थ णं के पुरिसे महाकम्मराए ? के पुरिसे अप्पकम्मयराए?, गोयमा ! जे उज्जालेति से महाकम्मयराए, जे विज्झवेति से अप्पकम्मराए " ॥ तदेवं प्रभूतसत्त्वोपमर्द्दनकरमध्यारम्भं विज्ञाय मनोवाक्कायैः कृतकारितानुमतिभिश्च तपरिहारः कार्य इति दर्शयितुमाह
एत्थ सत्थं असमारंभमाणस्स इच्चेते आरंभा परिण्णाया भवंति, तं परिण्णाय मेहावी व सयं अगणिसत्थं समारंभे नेवऽण्णेहिं अगणिसत्थं समारंभावेजा अगणिसत्थं समारंभमाणे अण्णे न समणुजाणेज्जा, जस्सेते अगणिकम्मसमारंभा परिण्णाया भवंति से हु मुणी परिण्णायकम्मे ( सू० ३८) त्ति बेमि ॥ इति चतुर्थ उद्देशकः ॥
'अत्र' अग्निकाये 'शस्त्रं' स्वकायपरकायभेदभिन्नं 'समारभमाणस्य' व्यापारयत इत्येते आरम्भाः पचनपाचनादयो बन्धहेतुत्वेनापरिज्ञाता भवन्ति, तथा अत्रैवाग्निकाये शस्त्रमसमारभमाणस्यैते आरम्भाः परिज्ञाता भवन्ति, यस्यैते अग्नि
१ द्वौ पुरुषौ सदृशवयसौ अन्योऽन्यं समकमग्निकार्यं समारम्भयतः, तत्रैकः पुरुषोऽग्निकायं समुज्ज्वलयति, एको विध्यापयति, तत्र कः पुरुषो महाकर्मा कः पुरुषोऽल्पकर्मा ?, गौतम ! य उज्ज्वलयति स महाकर्मा यो विध्यापयति सोऽल्पकर्मा.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org