________________
श्रीआचाराङ्गवृत्तिः (शी०)
॥ ५३ ॥
घनघातिकर्मसङ्घातविदारणानन्तरप्राप्तातुलकेवलश्रिया विराजन्त इति वीराः - तीर्थकरास्तै वीरैरर्थतो दृष्टमेतद्गुणधरैश्च सूत्रतोऽग्निशस्त्रं दृष्टम् अशस्त्रं संयमस्वरूपं चेति । किं पुनरनुष्ठायेदं तैरुपलब्धमिति, अत्रोच्यते, 'अभिभूयेति अभिभवो नामादिश्चतुर्द्धा द्रव्याभिभवो - रिपुसेनादिपराजयः आदित्यतेजसा वा चन्द्रग्रहनक्षत्रादि तेजोऽभिभवः, भावाभिभवस्तु परीषहोपसर्गानीकज्ञानदर्शनावरणमोहान्तरायकर्म्मनिद्दलनं, परीषहोपसर्गादिसेना विजयाद्विमलं चरणं, चरणशुद्धेर्ज्ञानावरणादिकर्मक्षयः, तत्क्षयान्निरावरणमप्रतिहतमशेषज्ञेयग्राहि केवलज्ञानमुपजायते, इदमुक्तं भवति| परीषहोपसर्गज्ञानदर्शनावरणीयमोहान्तरायाण्यभिभूय केवलमुलाद्य तैरुपलब्धमिति । यथाभूतैस्तैरिदमुपलब्धं तद्द|र्शयति- 'संजए हिं' सम्यग् यताः संयताः प्राणातिपातादिभ्यस्तैः, तथा 'सदा' सर्वकालं चरणप्रतिपत्तौ मूलोत्तरगुणभेदायां निरतिचारत्वाद्यलवन्तस्तैः, तथा 'सदा' सर्वकालं न विद्यते प्रमादो-मद्यविषयकषायविकथानिद्राख्यो येषां | तेऽप्रमत्तास्तैः, एवंभूतैर्महावीरैः केवलज्ञानचक्षुषेदं दीर्घलोकशस्त्रम् अशस्त्रं च संयमो दृष्टम् - उपलब्धमिति । अत्र यत्नग्रहणादीर्या समित्यादयो गुणा गृह्यन्ते, अप्रमादग्रहणात्तु मद्यादिनिवृत्तिरिति । तदेवमेतत्प्रधानपुरुषप्रतिपादितमग्निशस्त्रमपायदर्शनादप्रमत्तैः साधुभिः परिहार्यमिति ॥ एवं प्रत्यक्षीकृतानेकदोषजालमप्यग्निशस्त्रमुपभोगलोभात्प्रमादवशगा ये न परिहरन्ति तानुद्दिश्य विपाकदर्शनायाह
Jain Education International
जे पत्ते गुणट्टी से हु दंडेत्ति पच्चइ ( सू० ३४ )
यो हि प्रमत्तो भवति मद्यविषयादिप्रमादैरसंयतो 'गुणार्थी' रन्धनपचनप्रकाशातापनाद्यग्निगुणप्रयोजनवान् स
For Personal & Private Use Only
अध्ययनं १
उद्देशकः ४
॥ ५३ ॥
www.jainelibrary.org