________________
उद्देशकः३
श्रीआचा- ततश्च कथमिव नादत्तादानं स्यात् ?, न चान्यदीयस्यान्यः स्वामी दृष्टः परमार्थचिन्ताया, नन्वेवमशेषलोकप्रसिद्धगोराङ्गवृत्तिः दानादिव्यवहारस्युट्यति, त्रुभ्यतु नामैवंविधः पापसम्बन्धः, तद्धि देयं यदुःखितं स्वयं न भवति दासीबलीवादिवत्, (शी०) न चान्येषां दुःखोत्सत्तेः कारणं हलखड्गादिवत्, एतद्व्यतिरिक्तं दातृपरिगृहीत्रोरेकान्तत एवोपकारक देयं प्रतिजानते
जिनेन्द्रमतावलम्बिनः, उक्तं च-“यत् स्वयमदुःखितं स्यान्न च परदुःखे निमित्तभूतमपि । केवलमुपग्रहकरं धर्मकृते ॥४७॥
तद्भवेद्देयम् ॥१॥” इति, तस्मादवस्थितमेतत्-तेषां तददत्तादानमपीति ॥ साम्प्रतमेतद्दोषद्वयं स्वसिद्धान्ताभ्युपगमद्वारेण परः परिजिहीर्घराह
____कप्पइ णे कप्पइ णे पाउं, अदुवा विभूसाए (२७ सू०) ___ अशस्त्रोपहतोदकारम्भिणो हि चोदिताः सन्त एवमाहुः-यथा नैतत् स्वमनीषिकातः समारम्भयामो वयं, किं त्वागमे निर्जीवत्वेनानिषिद्धत्वात् 'कल्पते' युज्यते 'नः' अस्माकं पातुम्' अभ्यवर्तुमिति, वीप्सया च नानाविधप्रयोजनविषय 3 उपभोगोऽभ्यनुज्ञातो भवति, तथाहि-आजीविकभस्मस्नाय्यादयो वदन्ति-पातुमस्माकं कल्पते न स्नातुं वारिणा, शा
क्यपरिव्राजकादयस्तु स्नानपानावगाहनादि सर्व कल्पते इति प्रभाषन्ते, एतदेव स्वनामग्राहं दर्शयति-अथवोदकं वि
भूषार्थमनुज्ञातं नः समये, विभूषा-करचरणपायूपस्थमुखप्रक्षालनादिका वस्त्रभण्डकादिप्रक्षालनात्मिका वा, एवं स्नानादि8 शौचानुष्ठायिनां नास्ति कश्चिद्दोष इति ॥ एवं ते परिफल्गुवचसः परिव्राजकादयो निजराद्धान्तोपन्यासेन मुग्धमतीन्वि
मोह्य किं कुर्वन्तीत्याह
॥४७॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org