________________
साधु०
॥ २ ॥
*%%
॥ ५ ॥ श्री श्रमणसूत्र ॥
णमो अरिहंताणं, करेमि भन्ते सामाइयं०, चत्तारि मंगलं- अरिहंता मंगलं, सिद्धामंगलं, साहुमंगलं, केवलिपण्णत्तो धम्मोमंगलं । चत्तारि लोगुत्तमा - अरिहंता लोगुत्तमा, सिद्धालोगुत्तमा, साहुलोगुत्तमा, केवलिपण्णत्तो धम्मोलोगुत्तमा । चत्तारिसरणं पवज्जामि - अरिहंते सरणं पवज्जामि, सिसरणं पवज्जामि, साहुसरणं पवज्जामि, केवलिपण्णत्तं धम्मं सरणं पवज्जामि || इच्छामि पडिक्कमिडं जो मे देवसिओ०, इच्छामि पडिक्कमिउं इरिआवहिआए०, इच्छामि पडिक्कमिउं पगामसिज्जाए, निगामसिज्जाए, संथाराउब्वट्टणाए, परिअट्टणाए, आउट्टणपसारणयाए, छप्पइया संघट्टणाए, कुइए कक्कराइए, छीए, जंभाइए, आमोसे, ससरक्खामोसे, आउलमाउलाए, सोअणवत्तिआए, इत्थीविप्परिआसिआए, दिट्ठीविपरिआ - सिआए, मणविष्परिआसिआए, पाणभोअणविप्परिआसिए, जो मे देवसिओ अइआरो कओ तस्स मि च्छामि दुक्कडं ॥ पडिक्कमामि गोअरचरिआए, भिक्खायरिआए उग्वाडकवाडउग्धाडणाए साणावच्छादारा संघट्टणाए, मंडीपाहुडिआए, बलिपाहुडिआए, ठवणापाहुडिआए, संकिए सहस्सागारे, अऐ
Jain Education International
For Personal & Private Use Only
x69
かぷぷぷ
| प्रतिक्र०
सूत्र.
।। २ ।।
www.jainelibrary.org