SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ %ERY 2 | सणाए, पाणभोअणाए, बीअभोअणाए, हरिअभोअणाए, पच्छाकम्मिआए, पुरेकम्मिआए, अदिठ्ठहडाए, | दगसंसठ्ठहडाए, रयसंसठ्ठहडाए, पारिसाडणिआए, पारिठावणिआए, ओहासणभिक्खाए, जं उग्गमेणं, | ₹ उप्पायणेसणाए, अपरिसुद्धं पडिग्गहिअं, परिभुत्तं वा, जं न परिदृविअं तस्स मिच्छामि दुक्कडं ॥ पडिकमामि चाउकालं सज्झायस्स अकरणयाए, उभओकालं भंडोवगरणस्स अप्पडिलेहणाए, | दुप्पडिलेहणाए, अप्पमजणाए, दुप्पमज्जणाए, अइक्कमे, वइकमे, अइआरे, अणायारे, जो मे देवसिओ || अइयारो कओ तस्स मिच्छामि दुकडं॥ ____ पडिकमामि एगविहे असंजमे पडिकमामि दोहिं बंधणेहिं रागवंधणेणं, दोसबंधणेणं. पडिक्कमामि तिहिं । दंडेहिं, मणदंडेणं, वयदंडेणं, कायदंडेणं. पडिक्कमामि तिहिं गुत्तीहिं, मणगुत्तीए, वयगुत्तीए, कायगुत्तीए. पडिकमामि तिहिं सल्लेहि, मायासल्लेणं, निआणसल्लेणं, मिच्छादसणसल्लेणं. पडिकमामि तिहिं गारवेहि, | इवीगारवेणं, रसगारवेणं, सायागारवेणं. पडि० तिहिं विराहणाहिं, नाणविराहणाए, दंसणविराहणाए, चरित्तविराहणाए. पडि० चाहिं कसाएहिं, कोहकसाएणं, माणकसाएणं, मायाकसाएणं, लोभकशाएणं. -51-A 6 For Personal & P U Only www.jainelibrary.org
SR No.600208
Book TitleSadhu Pratikramanadi Sutrani
Original Sutra AuthorJagjivan Jivraj Kothari
Author
PublisherJagjivan Jivraj Kothari
Publication Year1925
Total Pages92
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy