SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ एवी रीते मळेलो परप्रसादात्मक लाभ ते पण ते (वस्त्रादिक)ना प्रमाणमांज पोतानी गरज सारे; पण कइ जीवितपर्यंत गरज सारे नहिः ए रीते (पर-दातानी शक्ति अनुरूप तत्प्रसादात्मक, अने किंचित् उपभोग योग्य ) मळेला विशाळ लाभवडे पण मुनिवरो लवलेश मात्र मद करे नहि. मुनिवरोने एज नीति उचित छे. ८१-९०. बुद्धिमद-श्रुतमद पण वर्जवा शास्त्रकार उपदिशे छःग्रहणोद्ग्राहणनवकृतिविचारणार्थावधारणायेषु । बुद्धयङ्गविधिविकल्पेष्वनन्तपर्यायवृद्धेषु ॥ ९१ ॥ पूर्वपुरुषसिंहानां विज्ञानातिशयसागरानन्त्यम् । श्रुत्वा सांप्रतपुरुषाः कथं स्वबुद्धया मदं यान्ति ॥ ९२ ॥ द्रमकैरिव चाटुकर्मकमुपकारनिमित्तकं परजनस्य । कृत्वा यद्वाल्लभ्यकमवाप्यते को मदस्तेन ।। ९३ ॥ गर्व परप्रसादात्मकेन वाल्लभ्यकेन यः कुर्यात् । तं वाल्लभ्यकविगमे शोकसमुदयः परामृशति ॥ ९४ ॥ माषतुषोपाख्यानं श्रुतपर्यायप्ररूपणां चैवं । श्रुत्वातिविस्मयकरं च विकरणं स्थूलभद्रमुनेः॥९५ ।। संपर्कोद्यमसुलभं चरणकरणसाधकं श्रुतज्ञानम् । लब्ध्वा सर्वमदहरं तेनैव मदः कथं कार्य: ।। ९६ ॥ भावार्थ-ग्रहण करवू, बोध प्रापवो, नवी रचना करवी, विचारणा अने अर्थधारणादि अनंतगुण वृद्धिवाळा बुद्धिना भेदो विद्यमान छते पूर्व महापुरुषोना समुद्र समान विज्ञानातिशयने सांभळीने आधुनिक पुरुषो पोतानी बुद्धिवडे केम मद Jain Education in For Personal & Private Use Only * w.jainelibrary.org
SR No.600205
Book TitlePrashamrati Prakaranam
Original Sutra AuthorUmaswati, Umaswami
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1932
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy