SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ प्रशमरति प्रकरणम् ॥८६॥ जीवो मरुदेवा मातानी जेवा होय छे के जे ए त्रिपुटीनो लाभ जे भवमां पामे तेज भवमा मोक्ष प्राप्त करे छे. ते सम्यक्त्व, | ज्ञान अने चारित्रना आराधनमा तत्पर जीवे तेने विषेज सतत् प्रयत्नवंत रहे. वळी तेमणे सत्ववंत थइने तीर्थकर भगवंतने यथासमय वंदन नमस्कार करवामां, तेमना गुणोत्कीर्तनमा अने जिनबिंब प्रतिष्ठादि कार्यना महान् फळ बताववामां निरंतर तत्पर रहे. साधु मुनिराजने वस्त्र, पात्र, भातपाणी अने वस्ती दानादिवडे समाधि उपजावी तेमनी प्रसन्नता मेळववी. ए प्रमाणे देवगुरुनी पूर्णपणे आराधना करवाथी ए त्रिपुटीनुं आराधन थइ शके छ; ते विना थइ शकतुं नथी. हवे प्रशम सुखना अभिलाषी जीवो केवा होय ? ते बतावीने सर्व सुख करतां प्रशम सुखनी श्रेष्ठता बतावे छे, तेमज खरं सुख ओळखावे छे:स्वगुणाभ्यासरतमतेः परवृत्तान्तान्धमूकबधिरस्य । मदमदनमोहमत्सररोषविषादैरधृष्यस्य ॥ २३५ ॥ प्रशमाव्याबाधसुखाभिकांक्षिणः सुस्थितस्य सद्धर्मे । तस्य किमौपम्यं स्यात् सदेवमनुजेऽपि लोकेऽस्मिन् ॥ स्वर्गसुखानि परोक्षाण्यत्यन्तपरोक्षमेव मोक्षसुखम् । प्रत्यक्षं प्रशमसुखं न परवशं च न व्ययपाप्तम् ॥२३७॥ | निर्जितमदमदनानां वाकायमनोविकाररहितानाम् । विनिवृत्तपराशानामिहैव मोक्षः मुविहितानाम् ।।२३८ शब्दादिविषयपरिणाममनित्यं दुःखमेव च ज्ञात्वा । ज्ञात्वा च रागद्वेषात्मकानि दुःखानि संसारे ॥२३९॥ स्वशरीरेऽपि न रज्यति शत्रावपि न प्रदोषमुपयाति । रोगजरामरणभयैरव्यथितो यः स नित्यसुखी ॥२४०॥ ॥८६ Jain Education For Personal Private Use Only INuw.jainelibrary.org
SR No.600205
Book TitlePrashamrati Prakaranam
Original Sutra AuthorUmaswati, Umaswami
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1932
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy