SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ नाचम्पक माला ॥४१॥ ६ बलि अब्भत्थणि महु-महणु लहुई हुआ सोइ । जइ इच्छह वडप्पणउं, देहु म मग्गउ कोइ ॥३९॥ ___ व्याख्या-(सोइ ) सः (महुमहणु ) मधुमथनः श्रीकृष्णः (बलिअब्भत्थणि ) बलेरभ्यर्थनाद्याचनात् ( लहुइ) लघुः (हुआ) अभूत् , अतः कारणात् ( जइ )यदि (वडप्पणउं) महत्त्वं (इच्छह) इच्छथ, तर्हि मह्यम् (देहु) देहि 8| इति (कोइ) कमपि (म) मा ( मग्गउ ) याचस्व ।। अथापि सज्जनाः परेषामुपकृतये याचन्त एव, मेघाः सागरं वारीव । इत्थं चिन्ताकुलीभूतो यक्षग्रहणसमासक्तचेता विक्रमार्को नरनाथो महताऽऽग्रहेण सार्थवाहमवोचत-मित्र ! अहमिदानीं तावकीनामीदृशीमलौकिकीमद्भुतां यक्षकृतां सम्पदमालोकमान एतान् यक्षांस्त्वामभियाचे?, यद्यपि चिन्तामणिकल्पानेतान् यक्षान् दातुं न प्रभविष्यसि, तथापि लोलुप्यादभ्यर्थयेः, तन्मुधा माकृथाः। इति क्षितिपतौ निगदति सति सार्थवाह आह स्म-स्वामिन् ! कथमेवं ब्रवीषि ?, अहं खलु कस्यापि याचनं नो भनज्मि तर्हि सेव्यस्य प्रभोर्जिष्णोस्ते कथं तद् भक्ष्यामि ? । यदुक्तम् मीयताङ्कथमनीप्सितमेषां, दीयतां कथमयाचितमेव । तं धिगस्तु कलयन्नपि वाञ्छामर्थिवागवसरं सहते यः॥४०॥ व्याख्या-एषामर्थिनामीप्सितं हृद्यङ्कथं मीयतां जानीयात् , अथवाऽयाचितमेव स्ववाञ्छितप्रकाशनमन्तरा कथं दीयतां दीयेत?, एवं सति यो दाता वाञ्छां दित्सां कलयन्-दर्शयन्नपि, अर्थिनां वागवसरं-तदीयाऽऽभ्यर्थनां सहते तं= ॥४१॥ For Persons & Private Use Only Kilainelorary.org Jain Education
SR No.600201
Book TitleGadya Padya Sanskrutatmakam Champakmala Charitram
Original Sutra AuthorYatindrasuri
Author
PublisherRajenda Pravachan Karyalay
Publication Year1933
Total Pages94
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy