SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ देशान् संलन्धकुकर्मफलकान् कश्चिद्दासेयादिरपि कथमत्र संशोधयेजानीयाद्वाऽविदितः सः १, यथा खलु सागरे महाऽऽवः पतितायाश्चक्रवत्तत्रैव भ्रमन्त्या नाव उद्धारः कर्तुं न पार्यते, तथा गर्तादमुष्मादस्माकमुद्धृतिरपि भाति, इत्थं मिथ आलपन्तश्चिन्ताऽऽतुराः शोचन्तस्ते तत्रैव गर्तेऽगदनीयं दुःखमनुभवन्तः क्षुत्तृषाक्रान्ता अतिष्ठन् । ततः प्रत्यहं शिक्येन मृण्मयपात्रे कोद्रवादिकदन्नं भोजनाय निक्षिप्य जलश्च कमण्डलौ निधाय भो मत्रिणः! सावधाना भवत, भोज्यादिकं गृहीत ? इति व्याहृत्य सर्व खाद्यपेयादिकं ददाना सती तानरक्षत् । यस्मादुपोषणमिव लघ्वशनं गुणकारिभिषजाङ्गणैय॑गादि ।' तस्मादेव हेतोरल्पाशनेनापि शरीरमवन्तस्ते मत्रिणः मुमुदिरे । इत्थं मिथो भृशमनवरतं शोचन्तः, पशव इव तत्रैवाऽनन्तो विसृजन्तश्च मलमूत्रादिकं कायिकङ्कष्टमपि दुर्वचं सहमाना, रसत्यागादितपोऽपि भावमन्तरा समाचरन्ते । दीनाननाः सम्प्राप्तपारतन्त्र्यास्ते चत्वारो मन्त्रिणः पल्योपममिव पण्मासांस्तत्र गर्ने महता कष्टेन व्यत्यैरन् । __अत्रावसरे कमपि शत्रुञ्जित्वा गगनधूलिसार्थवाहेन सत्रा राजा विक्रमादित्यः ससैन्यस्तत्र चम्पापुर्या समाययौ । ततो *राज्ञ आज्ञया सार्थेशः स्वसदनमागात्तदावसरे सम्प्राप्ते सा सती मत्रिकथामशेषां निजभर्तारमाचक्शौ । राजापि यावत्पूर्व चम्पकमालाशीलपरीक्षायै ये मत्रिणः प्रेषितास्तान् स्मारं स्मारं तच्छुद्धिकृते समुत्सुकोऽभूत् । तावद् बुद्धिखन्या सत्या निजस्त्रिया प्रेरितः सार्थवाहः सबलं राजानं निजगृहे भोजनाय निमन्त्रयामास, तस्याग्रहाऽऽधिक्यान्नृपोऽपि तद्वचो मेने । ततस्तदुचितनानाविधभोज्यसामग्रीसम्पादनाय सोद्यमः स निजनिकेतनमायातः । असौ खलु पक्वान्नादिनानाविधभोजनसामग्री गुप्त्या परकीयभवने समपीपचत् । तदा क्षितिपतिरप्यतुष्यत्, व्यचिन्तयच्च-यदिष्टङ्कार्यमत्रावश्यमेव सेत्स्यति, यदमुना 25-25 Jan Education For Persona & Private Use Only www.janelibrary.org
SR No.600201
Book TitleGadya Padya Sanskrutatmakam Champakmala Charitram
Original Sutra AuthorYatindrasuri
Author
PublisherRajenda Pravachan Karyalay
Publication Year1933
Total Pages94
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy