________________
र्थमन्तराभोग्यसामग्री न सम्पद्यते, तथा दानेन विना तस्यौदार्यपरीक्षापि नो जायेत ?, इति प्रेम्णो दानमेव प्रथममाहुः शास्त्रे पण्डिताः । अतः प्रागेव लक्षदीनारान्मे प्रेषयतु, त्वया हि सर्वमेतत्तमाचक्ष्व ?, मया सङ्गन्तुमुत्सुकं तमाश्वासय शीघ्रम् । इत्थं श्रुत्वा सा दूती तं मत्रिणं सर्वमवोचत । तच्छत्वा सोऽपि स्वं कृतार्थं मन्यमानः प्रामोदत ।
इतश्च शेमुषीखनिकल्पा सा सती गृहान्तः क्वचिदेकत्र कोणे धान्यस्थापनव्याजेनैकान्तोपवेशनस्थले नीचस्तमं गर्त्तमेकमचीखनत् । तत्र च दयाशालिनी साऽधस्ताद् गाङ्गेयं सैकतं निपात्य बहुलकोमलमचीकरत् । तदुपरिष्टाच्च सूक्ष्माऽऽमतन्तुस्यूताऽऽस्तरणसुसज्जितं निर्मलरमणीयवसनविभूषितं पल्यङ्कमप्यतिष्ठिपत् । अथ तदिने यथोक्तसमये प्रेषितलक्षदीनारः कामदेवमहागदोद्दीपकः, कुपथ्यवेषधारकः, कर्पूरवालुकलबङ्गादिमिश्रितताम्बूलपूर्णवदनः कस्तूरीकाश्मीरकर्दमप्रलिप्तगात्रः, पुष्पधन्वनश्चापतुल्यया सुमालया विभूषितग्रीवः, कस्तूरीप्रमुखलेपसुरभीकृतश्मश्रुः, सुरभिविशिष्टधूपसुवासिततनुवासाः स मत्री रजन्याः प्रथमे प्रहरे तस्याः सत्याः सदनमागात् । तत्रैवावसरे तया कराङ्गुल्या दर्शितशय्योपरि प्रमत्तकल्पो मत्री सदसद्विवेक | विनैव त्वरया यावदुपविशति तावत्तदीयमनोरथेन सहैव पल्यकोपर्यास्तीर्णतन्तुस्तोमे त्रुटिते सहसैव स दुर्मित्री तदधस्तान्महागर्ने पपात ।
अथैवमन्येऽपि विक्रमादित्यभूपतेर्मत्रिणः सहस्रदेव-श्रीसार-बुद्धिसार-नामानस्त्रयोऽपि प्राक् तत्रागत्य तथैव दूत्या चम्पकमालां निजनिजाशयं व्यजिज्ञपन दूतीमुखात्तदादिष्टसमयमवगत्य तस्यामेव त्रियामायां क्रमशः द्वित्रिचतुःप्रहरेषु तदालयमीयुः। प्रथमवदेतेऽपि तत्पल्यकोपर्युपवेशनानन्तरमेव तदधस्तात्कृतमहागर्ने निपेतुः, तज्जाने चिरविप्रयुक्ता मिथः सन्जि
Jain Education
!
For Personal & Private Use Only
Pdiainelibrary.org