SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ ऽखण्डितशीलवत्या किमिति न भाव्यम् ?, सत्येवं यदि यूयं तस्यां सार्थवाहपत्न्यां सच्छीलविषये संशेध्वे चेत्तदाशु परीक्ष्यताम् , परीक्षया सदसदभिव्यक्तिरवश्यं भविष्यति । सर्वेषां परीक्षा खलु तत्त्वमभिव्यनक्त्येव । यतः- वर्णमपि परीक्षणादेव सर्वेषां मूर्धन्यतामकलङ्कताच धातुमर्हति ।' इत्थं क्षितिजानिना निगदिते दुर्बुद्धिनिधयस्ते चत्वारो मत्रिणः प्रभोरादेशः प्रमाणमित्युदीर्य स्वस्वसदनं निन्युः । तदनु त्यक्तन्यायमार्गा अन्यायमार्गाऽपिताजयस्तथा वकवृत्तयस्ते चत्वारो मत्रिण उज्जयिनीनगर्या निर्गत्य परैरकम्पितायाश्चम्पापुर्या पौर्वापर्येण निजनिजस्तोकपरिवारयुता आगत्य पृथक् पृथक् स्थानेऽतिष्ठन् । तेषाम्प्रथमः कपटनीराम्बुधिमूलदेव नामा मन्त्री तत् सार्थवाहगृहाऽभ्याश एव कस्यचिदेकस्य वृद्धस्य पुंसः सदने भाटकेनोदतरत् । तत एकामतिवृद्धां दौत्यकर्मठां नारी | दानादिना वशीकृत्य सर्व शिक्षयित्वा स्वार्थसिषाधयिषया चम्पकमालायाः पार्श्व प्रेषीत् । सा कुलटा तदन्तिकमागत्य तामि-15 स्थमभ्यधादेकान्ते-बाले! तव भर्ता चिरकालतः परदेशे तिष्ठति, भूयांश्च कालो यातः, परन्तु नायातः, त्वन्तु तडिद्गौरवर्णा सुतारुण्यपूर्णा रतिरिव सकलललनासौन्दर्याऽखर्वगर्वजित्वरी, दृश्यसे, हा हा !! कथमीग्रूपलावण्यतारूण्यमधिगता त्वमिदानीमेकाकिनी तद्विरहं सहसे?, या खलु साधारणी रमणी तामपि पतिविरहो दुर्वहं दुःखं नयते, तर्हि सुदक्षविदग्धकामिनीजनमूर्धन्यां नवयौवनां त्वां भर्तुर्वियोगः परितापयेदत्र किमाश्चर्यम् ?, सुन्दरि ! तव भर्त्तापि लोभिनामग्रेसर एव प्रतीयते । यतः श्रीमान् सन्नपि धनार्जनकृते त्वां सर्वथा विस्मृत्य पृथिव्यां यत्र तत्र पर्यटति । कमलायामकान्तमासक्तचेतास्ते भर्ता यत्र कुत्र बम्भ्रमीति चेदन्यामप्यासक्तो भवेदेव शठत्वादितिहेतोस्तत्र भर्तरि तवेदृशी गाढप्रीतिः प्रतिबन्धो वा घटते किम् ?, यश्चाऽन SAX55A5% Jain Education international For Personal & Private Use Only www.jainelibrary.org
SR No.600201
Book TitleGadya Padya Sanskrutatmakam Champakmala Charitram
Original Sutra AuthorYatindrasuri
Author
PublisherRajenda Pravachan Karyalay
Publication Year1933
Total Pages94
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy