SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ * श्रीचम्पकमाला * ॥२५॥ ख्यामतिवर्त्तितुं यत्केनापि नाऽकारि जन्मवता तत्कर्तुमिच्छन्ति, तेषां निरुत्सुकानां गृहपुत्राद्युत्सुकता हित्वा तदुद्योगिनां तत्सिद्धये प्रयतमानानां पुंसामत समुत्सुकेव-समौत्सुक्यादिव तत्सिद्धिरुपैति, अनायासेन सिध्यतीति भावः । इति हेतोरहमत्रैव तिष्ठानि, कदापि मामभिज्ञास्यति चेदभीष्टं सेत्स्यति । यतः सा मे पत्नी मां चिरान्नाऽपश्यदतः क्रमशश्चिरादेव लक्षितुं शक्नुयात् । चिराददृष्टमात्मीयमपि जनं झटिति प्रत्यभिज्ञातुं कोऽपि नैवार्हति । परिचितोऽपि जनश्चिरं विस्मृतश्चेदरं स्मृतिपथं नैवाऽऽरोहति । इत्थमनेकविधचिन्तासागरे निमग्नस्य विधिप्रातिकूल्ययोगाद्रकोचितदशामापन्नस्य मे दिनावसानमध्यजायत । तन्मन्ये जगच्चक्षुरपि मदीयं दुःखमालोकमानः प्रातरुदयमधिगच्छामि, सायम्पुनरस्तमुपैमीति हेतोः कर्मगतिं भुङ्क्षव, मनागपि माशोचीरिति मामाश्वासयन्निव चरमाचलमारूढवानिति । याते च सूर्यास्ते कान्ताविरहजन्याऽद-18 भ्रक्लेशभिया चक्रवाकोऽपि मया सत्रा प्रियतमावियोगादतिदुःखमनुभवन्नतितरां चुक्रोश । तत्रावसरे वेश्याराग इवाऽस्थिरः सन्ध्यारागः सर्वत्रा पुस्फुरत् । किन्त्वहमिव कमलाकरो विच्छायतामयासीत् । मम दुःखमिव तिमिरनिकरः सर्वत्र प्रससार । मामालोक्य मद्विपक्षा इव कैरवकुलं समुदिते निशाकरे नितरामहृष्यत् । किञ्च निवारिताऽशेषसारव्यापारलोकसञ्चारा त्रियामापि मामिका दुर्दशेव निःश्रीका तस्थौ । उदयमधिगच्छन्मामकमशुभकर्मेव पापीयसामाह्लादकर तमसः परिस्फुरणं जज्ञे। तदनु नैशिके प्रथमे प्रहरेऽपगते द्वारि कपाटं पिधायार्गलं दत्वा द्वारपालः स्वस्थमनाः सुष्वाप । कपाटतो बहिरेवाहमपि शयितवान् । किन्तु चिन्तातुरत्वान्मनागपि निद्रा मे नाऽऽगतवती । ततो मध्यरात्रे मामिका स्त्री तत्रागत्य द्वारपालमवक्-आर्य ! किमप्यावश्यक प्रयोजनं मेऽजनि, अतस्तत्राहं जिगमिषामि, सत्वरं द्वारमुद्घाटय, यावदहं ततः परावर्ते **%AERS RSS ॥२५॥ in Education For Persons & Private Use Only Ljainelibrary.org
SR No.600201
Book TitleGadya Padya Sanskrutatmakam Champakmala Charitram
Original Sutra AuthorYatindrasuri
Author
PublisherRajenda Pravachan Karyalay
Publication Year1933
Total Pages94
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy