SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ स्वदासी मत्पितुः पार्श्वमप्रेषीत्परन्तु कृपणालयाद् भिक्षुकमिव धनं विना प्रत्यागतां दासीमुदीक्ष्य मतिविकलार्थमात्रलोलुपा I सा वेश्या मामित्यवोचत-अये पामर ! त्वमधुना निर्धनतां यातोऽसि, अतएवाऽतःपरं मदीयभोगाशां जहीहि, मम वासं त्यज, निजालयं ब्रज । यतः मादृशां सदने निर्धना नैव स्थातुमर्हन्ति क्षणमपि । याः खलु रूपाजीवाः सन्ति ताः समस्ताः सधनानामौदार्यशीलानां पुंसामेव वश्यास्तिष्ठन्ति जात्वपि त्वादृशान् रङ्कान् नैव कामयन्ते, इति सर्वे जानन्ति । निर्धनतागतवति त्वयि मम प्रेम कथङ्कारमतःपरं जायेत ?, निर्धनपुरुषं तु सखाऽपि वैरीव पश्यति । तत्र हेतुः-जलहीनं कमलवनं पद्मबन्धुर्भूत्वापि सहस्रांशुः किं न शोषयति ?, अपितु शोषयत्येव । किञ्च कलावन्तमपि श्रियोज्झितं पुमांसं मतिमन्तो जनाः कदापि नोररीकुर्वते, किन्तु क्षीणचन्द्रं दैवज्ञा इव त्यजन्त्येव । अतः इतो याहि, मयि चिराद्यथाऽऽसीदनुरागस्तथाग्रे चिकीर्षसि चेद्धनान्युपायं सत्वरं पुनरत्राऽऽयाहि, नान्यथा। इत्थं धनमात्रलोलुपायास्तस्याः कद्वचः संश्रुत्याऽहमित्यशोचम्हंहो ! नूनमेषा धनमात्रं कामयते, दाक्षिण्यतो मनागपि नैव त्रपते, यस्मादियं चिरेण कृतानुरागिणं दत्तभूरिधनमपि मामेवं जल्पन्ती समुज्झति । या खलु धनलोभात्कुष्ठिनमपि मदनमिव मन्यमाना परिषेवते, तस्यामर्थमात्रसारायां तथ्यनु- रागः कुतः सम्भवेत् ?, न कदाचिदपि । तथा चोक्तम्जात्यन्धाय च दुर्मुखाय च जराजीर्णाखिलाङ्गाय च, ग्रामीणाय च दुष्कुलायच गलत्कुष्ठाभिभूताय च।। यच्छन्तीषु मनोहरं निजवपुर्लक्ष्मीलवश्रद्धया, पण्यस्त्रीषु विवेककल्पलतिका शस्त्रीषु रज्येत कः ? ॥२३॥ मामायरामाय Jain Education Triternational For Personal & Private Use Only wwwjainelibrary.org
SR No.600201
Book TitleGadya Padya Sanskrutatmakam Champakmala Charitram
Original Sutra AuthorYatindrasuri
Author
PublisherRajenda Pravachan Karyalay
Publication Year1933
Total Pages94
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy