SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ चरित्रम. भीचम्पक माला ॥२१॥ मनचालयितुमुवंशीव लोके प्रथितास्ति, मामकञ्चेतः कुटिलकटाक्षादिपातेन क्षणाजहे तत्र किमाश्चर्यम् , ततोऽहं शरीरसदने स्थितं मनोवित्तममूल्यमपि तया चोरितमालोक्य निन्दनीयमेतदिति जानन्नपि तदनुरागाधिक्यात्तां प्रेयसीमकरवम् । तदनु यथा बलीवर्दो गामनुगच्छति तथाहं तत्प्रेमरज्जुसमाकृष्टस्तस्या अन्तिकमयासिपम् । तत्रावसरे पङ्कजाऽऽसीना लक्ष्मीर्यथा निजाऽसीमतनुश्रिया दशदिशो विद्योतयते, तथा सापि कामपताका मनोरमस्वीयसौधान्तःसिंहासनोपरिसुखासीना निजनिरवद्याऽशेषगात्रच्छविश्रिया दशदिशः प्रकाशयन्ती, सर्वाङ्गे रत्नाभरणानि मनो-10 हराणि धारयन्ती, त्रिभुवनयुवजनमनोविजेतुं रतिपतेः साक्षादस्वमिव भासमाना, मेनका-रम्भादिनिलिम्पाङ्गना अपि तनुत्विषा हेपयन्ती, शिरीषपुष्पादधिकतरपेशलाङ्गी, तडिद्गौरवर्णा, सुतारुण्यपूर्णा, निजागण्यपुण्यलावण्ययोगादासीकृतनृपेन्द्रादिश्रीमज्जना, मदिरावदुन्मादकारिविम्बाधरोष्ठी, दलदरविन्ददलायताक्षी, मयाऽऽलोकि । अथाऽशेषवेश्याश्रेयसी सापि सरसयुवश्रीमञ्जनेन सह प्रीतिं कामयमाना तादृशमनुरागिणं मामवलोक्य स्मरमुखी कटाक्षयन्ती निजासनादुत्थाय कुड्मलीकृतपाणिपल्लवा जल्पितुमारभत-सुन्दर ! अत्राऽऽगच्छ, मयि दास्यां कृपादृष्टिवृष्टिङ्करु, निजवाञ्छितं कथय ?, यचिकीपसि तद्विधेहि, मामकं यौवनं तवाधीनमेवेति सत्यं जानीहि । राजन् ! तस्या इत्थं वचनरचना आकर्ण्य तदीयगुणगणागण्यतारुण्यरूपलावण्यमोहितोऽहमपि तस्याः सदने न्यवात्सम् । रम्भादिवेश्यया सत्रा देवतेव तया साकमनारतं क्रीडितुं लग्नश्च । प्रतिदिनञ्च यावन्ति धनानि साऽचीकमत, तावन्ति पित्रार्पितानि धनानि तस्यै दातुमलगम् , इत्थं द्वादशवर्षाणि मम तत्र व्यतीतानि । अथैकदा धनजिघृक्षया ॥२१॥ Jain Education 7 1 For Personal & Private Use Only Awainelibrary.org
SR No.600201
Book TitleGadya Padya Sanskrutatmakam Champakmala Charitram
Original Sutra AuthorYatindrasuri
Author
PublisherRajenda Pravachan Karyalay
Publication Year1933
Total Pages94
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy