________________
॥ ३ ॥
**********
शकटोद्याने श्री ऋषभस्वामिनः केवलमुत्पन्नं, अतोऽनया वर्द्धापनिकया वर्द्धाप्यसे, अन्यः शमकनामा वक्ति देव ! आयुधशालायां सहस्र सुरसेवितं कोटिसूर्यप्रकाशासंकाशं चक्ररत्नं समुत्पन्नं एतन्नरद्वयमुखाद्वर्षापनिकाद्वयं श्रुत्वाऽतीवहर्षितो भरत आजीवितांतं दत्तभोगाऽक्षयं धनं दत्वा तेन तौ सन्मानितौ भरतश्चितयति प्रथमं कस्योत्सवं करोमि ९ ज्ञानस्य वा चक्रस्येति विचारणायां पुनरपि विचारितं, घिग्मया किं चिंतितं १ अक्षयसुखविधायी तातक्व ९ संसारसुखहेतुकं चक्रं क्व ९ ताते पूजितं चक्रमपि पूजितमिति निश्चित्य महाडंबरेण मरुदेवां सुतमोहविह्वलां ऋषभऋषमेति नाम जयंती स्वां पितामहीं गजस्कंधामारोप्य भरतो वंदनार्थं चलितः, भरतो मार्गे मरुदेवां वक्ति मातर्विलोकय निजपुत्र ! त्वं प्रतिदिनं मामेवमवादीर्यन्मदीयोंगजो वने पर्यटतिं दुःखं सहते, त्वं तु तस्य सपर्या न करोषि इति प्रतिदिनमुपालंभं दत्तवती. अधुना सुतैश्वर्यं विलोकय ९
एतस्मिन् समये चतुःषष्टिसंख्यैः सुरेद्रैर्मिलित्वा समवसरणं विरचितं देवदेवीनां कोट्यो मिलिताः संति. अनेकवाजित्ररवापूर्णदिगंतरालगगनमंडलं जयजयशब्दध्वनीगीतगानादिपुरस्सरं प्रभुः सिंहासने स्थित्वा देशनां ददाति. तदा देवदु दुभिनिर्घोषं जयजयारवं च श्रुत्वा मरुदेवा वक्ति किमेतत्कौतुकं १ भरतो वक्ति एतत्तवांगजस्यैश्वर्यं. मरुदेवा चितयति अहो पुत्रेणैतावती ऋद्धिर्लब्धास्तीत्युत्कंठावशादानंदाश्रुनिर्गमनेन नयनयोः पटलदोषो गतः, सर्वमपि प्रत्यक्षेण दृष्टं, अहो अयं त्वेतादृशमैश्वर्यं भुनक्ति, परंत्वेकवारमध्यहमनेन पुत्रेण न स्मृताः, अहं त्वेकवर्षसहस्र यावत्पुत्रमोहेन दुःखिता, एतस्य तु मनसि किमपि मोहकारणं नास्ति, अहो घिग्मोह चेष्टितं ! मोहांधाः किमपि
Jain Educatinational
For Personal & Private Use Only
॥ ३ ॥
elibrary.org