SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ चकवट्टिस्स कहा" "प्रथमः श्रीभरतचक्रवर्तीचरितम्" KXXXXXXXXXXXXXXXXXXXXXXX म्नाऽस्यामऽवसर्पिण्यां चरमतीर्थकरो महावीरनामा भविष्यति। तदनुसारेण क्षत्रियकुंडनगरे श्रीसिद्धार्थ राज्ञा गृहे त्रिशला राज्याः पुत्रत्वेन श्रीमहावीरो जातः । श्रीमहावीरो दीक्षा गृहीत्वा सार्द्धद्वादशवर्षपर्यंतं देवमनुजतियंचादि कृतानि घोरोपसर्गानि कर्मक्षयार्थ शांतभावेन सहमानेन व्यहरत । ___ माधवशुक्लदशम्यादिवसे ऋजुवालिकानद्यास्तीरे केवलज्ञानमुत्पन्नम् । तत्पश्चात् तीर्थस्थापनांकृत्वा विहरतिस्म। एकदा गौतम गणधरेण महावीरस्वामिनं प्रपच्छ "हे भगवंत् ! अस्यामवसपिण्याम् द्वादश चक्री बभुव । तेषाम् चरित्राणि श्रवणार्थ मम महत्युत्कंठाऽस्ति, अतः कृपां कृत्वा तेषाम् चरित्राणि श्रावय । तदा भगवता निम्नानुसारेण द्वादशचक्रिणाम् चरित्राणि अश्रावयत । "प्रथमः श्रीभरतचक्रवर्तीचरितम्" अयोध्यायां नगर्या ऋषभात्मजो भरतनामा चक्री बभूव. श्रीऋषभस्वामिना संयमग्रहणवेलायां शतसंख्येभ्यो निजपुत्रेभ्यो निजनिजनामांकितादेशा दत्ताः, बाहुबलये बहलीदेशे तक्षशिलाराज्यं दत्तं. भरताय चाऽयोध्याराज्यं दत्तं, स भरत एकदा सभायां स्थितोऽस्ति, तस्मिन्नवसरे यमकशमकनामानौ द्वौ नरौ वर्धापनिकां दातुंसभामुखप्रतोल्यामागतो. प्रतिहारेणागत्य भरताय निवेदितं. भूसंज्ञयाऽनुज्ञापितो दौवारिकस्तौ यमकशमकावाकारयामास. तौ चागत्य करकमलौ मुकुलीकृत्य भरतमाशीर्वचनपुरस्सरं तुष्टुवतुः, तयोर्मध्यादेको यमकनामाविज्ञपयति देव ! पुरिमतालपुरे XXXXXXXXXXXXXXXXXX ॥२॥ Jain Educa t ional For Personal & Private Use Only Mbikhelibrary.org
SR No.600200
Book TitleChakkavattisa Kaha
Original Sutra AuthorJayanandvijay
Author
PublisherEk Shramanopasika
Publication Year
Total Pages150
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy