________________
"श्री चकस्सि कहा "
॥ २६ ॥
*******
गतः । ततश्च्युतस्त्वं जङ्ख सुतो जातः । इदं भगीरथिः श्रुत्वा संवेगमुपागतस्तमतिशयज्ञानिनं नत्वा गतः स्वभवनम् । इदं च भगीरथपृच्छासंविधानकं प्रसङ्गत उक्तम् इति सगरदृष्टान्तः । २ ।
तृतीयश्रीमघवाचक्रिचरितम्
इहैव भरतक्षेत्रे श्रावस्त्यां नगर्यां समुद्रविजयस्य राज्ञो भद्रादेव्याः कुक्षौ चतुर्दशमहास्वप्नसूचितो मघवानामा चक्री समुत्पन्नः । स च यौवनस्थो जनकेन वितीर्णराज्यः क्रमेण प्रसाधितभरत क्षेत्रस्तृतीयश्चक्रवर्ती जातः । सुचिरं राज्यमनुभवतस्तस्यान्यदा भवविरक्तता जाता । स एवं भावयितुं प्रवृत्तः, येऽत्र प्रतिबन्धहेतवो रमणीयाः पदार्थास्तेस्थिराः उक्तं च
॥ १ ॥
"हि इच्छिया उदारा, सुआ विणीया मणोरमा भोगा । विउला लच्छी देहो, निरामओ दीहजीवत्तं भवपडिबंधनिमित्तं, एगाइवत्थु न वरं सव्वंपि । कइव दिणावसाणे, सुमिणोभोगुव्व न हि किंचि ॥ २ ॥
ततोऽहं धर्मकर्मधमं करोमि, धर्म एव भवान्तरानुगामी । एवमादिकं परिभाव्य पुत्रनिहितराज्यो मघवाचक्री परिव्रजितः कालक्रमेण विविधतपश्चरणेन कालं कृत्वा सनत्कुमारे कल्पे गतः । इति मघवादृष्टांतः । ३ ॥ ३६ ॥
Jain Education International
For Personal & Private Use Only
"तृतीय
श्रीमघवा
चक्रवर्ती
चरितम् "
॥ २६ ॥
Shelibrary.org