________________
॥१२॥
**XXXXXXXXXXXXXXXXXXXXXX
हाग्निसन्तप्ता इह तिष्ठामि, तावत्वमतर्कितवृष्टिसमोऽत्रायातः। अथ मम जीविताशा सञ्जाता यत्त्वं मया दृष्टः। कुमारेणोक्तं--स मम शत्रुः क्वास्ति ? येन तबलं पश्यामि । तया भणितं-स्वामिन् । ममानेन शङ्करीनाम्नी विद्या दत्ता। कथितं चेयं विद्या पठितमात्रा तव दासदासीसखीपरिवाररूपा भूत्वा आदेशं करिष्यति । तवान्तिकमागतं प्रत्यनीकं निवारयिष्यति । दूरस्थस्यापि मम चेष्टितं पृष्टा सती इयं तव कथययिष्यति । साद्य मया प्राप्ता. स्मृता सती मम तच्चेष्टितं प्राह । यथा स उन्मत्तनामा विद्याधरः पूर्णपुण्यायास्तव बलात्स्पर्श तेजश्च सोहमशक्तस्त्वामत्र मुक्त्वा निजभगिनी ज्ञापनाय ज्ञापिकी विद्या प्रेषयित्वा च स्वयं विद्या साधयितुं वंशकुडङ्गे गतोऽस्ति । ततो निर्गतमात्रस्त्वां परिणेष्यतीति ममाद्य तया विद्यया कथितम् । एतत्तस्या वचः श्रुत्वा ब्रह्मदत्तेनोक्तं वंशकुडङ्गस्थस्य तस्य विद्याधरस्य मया साम्प्रतमेव शिरश्छिन्नम् तयोक्तमार्यपुत्र ! शोभनं कृतम्, यत्स दुरात्मा निहतः । ततः सा कुमारेण गन्धर्व विवाहेन परिणीता; तया समं विलसन् कुमारः कियत्कालं तत्र स्थितः।
अन्यदा कुमारेण तत्र दिव्यवलयानां शब्दः श्रुतः । कुमारेणोक्तं--कोऽयं शब्दः श्रूयते ? तयोक्तं--कुमार ! एषा एवं वैरिभगिनी खण्डशाखानाम्नी विद्याधरकुमारीपरिवृता स्वभ्रातृनिमित्तं विवाहोपकरणानि गृहीत्वा समायाता। स्वमितस्त्वरितमपक्रम १ यावदेतासामहमभिप्रायं वेभि । यद्येतासां तवोपरि रागो भविष्यति, तदाहं प्रासादोपरि स्थिता रक्तां पताका चालयिष्यामि । अन्यथा तु श्वेतामिति । कुमारस्तद्गृहाद् बहिर्गत्वा दूरे स्थित ऊर्ध्व विलोकते, तावचालितां धवल पताकां दृष्ट्वा शनैः शनैस्तत्प्रवेशादपक्रान्तः कुमारः प्राप्तो गिरिनिकुञ्जमध्ये । तत्र भ्रमता कुमारेणैकं
KXXXXXXXXXXXXXXXX
॥१२६।
Jain Education
ational
For Personal & Private Use Only
Homelibrary.org