________________
॥१२॥
सैन्यैर्वन्धितोऽस्ति । ततः कुमार ! आवामितो नश्यावः । नष्टौ ततो द्वावपि उन्मार्गेण व्रजन्तौ महाटवीं प्राप्तौ । तत्र कुमारं वटाध उपवेश्य वरधनुः जलमानेतुमितस्ततो बभ्राम। दिनावसाने वरधनुः दीर्घपृष्टनृपभटै दृष्टः, प्रकामं यष्टिमुष्टयादिभिर्हन्यमानः कुमारं दर्शयेति प्रोच्यमानः कुमारासन्नप्रदेशे प्रापितः। तावता वरधनुना कुमारस्य केनाप्यलक्षिता संज्ञा कृता । भट्टरदृष्ट एवं ब्रह्मदत्तो नष्टः । पतितश्च दुर्गमे कान्तारे क्षुधा-तृषाश्रमातः कुमारस्तृतीये दिने तामटवीमतिक्रान्तस्तापसमेकं ददर्श | दृष्टे च तस्मिन् कुमारस्य जीविताशा जाता । कुमारेण स तापसः पृष्टः भगवन् ? क्व भवदाश्रमः १ तेनासन्न एवास्मदाश्रम इत्युक्त्वा कुलपतिसमीपं नीतः, कुमारेण प्रणतः कुलपतिः। कुलपतिना भणितम्--वत्स ! कुत इह भवदागमनम् ? कुमारेण सकलोऽपि स्ववृत्तान्तः कथितः। कुलपतिनोक्तं अहं भवज्जनकस्य क्षन्लभ्राता, ततस्त्वं निजं चैवावासं प्राप्तोऽसि, सुखेनात्र तिष्ठ? इत्यंभिप्रायं तापसस्य ज्ञात्वा कुमारस्तत्रैव सुखं तिष्ठन्नस्ति ।
अन्यदा तत्र वर्षाकालः समायातः। तदानीं निश्चिन्तितेन कुमारेण तत्र तापसान्तिके सकला धनुर्वेदादिका कला अभ्यस्ताः । अन्यदा शरत्काले फलमूलकन्दादिनिमित्तं तापसेषु गच्छत्सु ब्रह्मदत्तकुमारोऽपि तैः समं वने गतः। वनश्रियं पश्यता तेन एक महाहस्ती दृष्टः। कुमारस्तदभिमुखं चलितः। कुमारं दृष्ट्वा हस्तिना गलगर्जिरवः कृतम् । कुमारेण तस्य निजमुत्तरीयं वस्त्रं निक्षिप्तम् । करिणापि तत्क्षणात् शुण्डादण्डेन गृहीतम् , क्षिप्तं च गगनतले । यावत्स क्रोधान्धो जातस्तावत् कमारेण बलं कृत्वा तद्वस्त्र स्वकराभ्यां गृहीतम् , ततस्तेन नानाविधक्रीडया परिश्रमं नीत्वा
EXXXXXXXXXXXXXXXXXXXXXXXXX
॥१२७
For Persona & Private Use Only
brary.org
Jain Educataland