________________
श्री शृङ्गार
वैराग्य
तरंगिणी ॥३४॥
सोमप्रभाचार्यकृति सुदुर्गमा, विवृण्वता स्वल्पधिया मयात्र यत् ।। न्यूनाधिकोट्टंकनमल्पबुद्धितः, कृतं विशोध्यं कृतिभिः कृपालुभिः ॥३॥ श्रीजिनभक्तिसूरींद्रे, गच्छसाम्राज्यबिभ्रति ।। अशेषमनुजवृन्द-,नतपादांबुजद्वये ॥४॥
इति श्रीसोमप्रभाचार्यविरचितशृंगारवैराग्यतरंगिण्याः सुखबोधिकानाम्नी वृत्तिः संपूर्णा।। अयं शृङ्गारवैराग्यतरंगिणीनामको ग्रंथः वटोदरस्थजगजीवनसुंदरश्रावकेण स्वपरोपकाराय मुम्बापुर्यां निर्णयसागराख्यमुद्रणयन्त्रालये मुद्रापितः ।। संवत् १९४२ ।।
॥श्लोकः ॥ आत्मशिष्योपदेशेन, ग्रंथो मुद्रापितो मया ।। शृंगारवह्निदग्धानां, वैराग्यरससागरः ॥१॥
॥३४॥
lain Education internelles
For Personal & Private Use Only
&
ww.jainelibrary.org