SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ श्री शृङ्गार वैराग्य तरंगिणी ॥३४॥ सोमप्रभाचार्यकृति सुदुर्गमा, विवृण्वता स्वल्पधिया मयात्र यत् ।। न्यूनाधिकोट्टंकनमल्पबुद्धितः, कृतं विशोध्यं कृतिभिः कृपालुभिः ॥३॥ श्रीजिनभक्तिसूरींद्रे, गच्छसाम्राज्यबिभ्रति ।। अशेषमनुजवृन्द-,नतपादांबुजद्वये ॥४॥ इति श्रीसोमप्रभाचार्यविरचितशृंगारवैराग्यतरंगिण्याः सुखबोधिकानाम्नी वृत्तिः संपूर्णा।। अयं शृङ्गारवैराग्यतरंगिणीनामको ग्रंथः वटोदरस्थजगजीवनसुंदरश्रावकेण स्वपरोपकाराय मुम्बापुर्यां निर्णयसागराख्यमुद्रणयन्त्रालये मुद्रापितः ।। संवत् १९४२ ।। ॥श्लोकः ॥ आत्मशिष्योपदेशेन, ग्रंथो मुद्रापितो मया ।। शृंगारवह्निदग्धानां, वैराग्यरससागरः ॥१॥ ॥३४॥ lain Education internelles For Personal & Private Use Only & ww.jainelibrary.org
SR No.600199
Book TitleShringar Vairagya Tarangini
Original Sutra AuthorSomprabhsuri, Nandlal Shraddh, Samyagdarshanvijay
Author
PublisherSmrutimandir Prakashan
Publication Year2004
Total Pages40
LanguageSanskrit
ClassificationManuscript
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy