________________
श्रीपाल
है। किश्चाहं तु वणिग् जाति-निजकार्यप्रसाधकः । तत एतेन सार्द्ध मे, वैरं कर्तुं न युज्यते ॥३२॥ अत इदंदा
रामया कार्य, वाच्यमस्य पुरोऽखिलं । विचायेंत्यपतत् श्रेष्ठी, श्रीपालपादपङ्कजे ॥३३॥ ततः प्रोवाच तं श्रेष्ठी, सर्ग: परित्रम्
हे वीर ! महतां भवेत्। कोपाग्निः केवलं नृणां, प्रणामावधिरेव च ॥३४॥ ततो ममापराधं हि, क्षान्त्वा कृपां 2 विधाय च । देवी स्तम्भितपोतान्मे, सिन्धुगतान् प्रचालय ॥३५॥ मम कार्यमिदं कर्तुं, समर्थोऽसि त्वमेव हि, अथ श्रेष्ठिवचः श्रुत्वा, श्रीपालःप्राह तं प्रति ॥३६॥ एतत्कार्यकृते श्रेष्ठिन् !, त्वं किं मह्यं प्रदास्यसि ?। श्रेष्ठी 18
प्राह यदि त्वं मे, कार्यमेतत्करिष्यसि ॥३७॥ तर्हि तुभ्यमहं चैक, लक्षं दास्ये ततः समं ।श्रीपालेन खजुंग्या-18 है ख्ये, पोते समारुरोह सः ॥३८॥ बभूवुर्नाविकाः साव-धानास्ततः कुमारकः । धृत्वा नवपदध्यानं, सिंहनादं | | चकार हि ॥३९॥ तत्सिंहनादभीतेव, सा नष्टा क्षुद्रदेवता । सर्वे प्रचलिताः पोता-स्तदृष्ट्वा धवलोऽमुदत् है ॥४०॥ वाजित्राण्यथ वाद्यन्ते, नृत्यं कुर्वन्ति नर्तकाः। भटा जयजयारावं, कुर्वन्ति हर्षिता जनाः। ॥४१॥
श्रेष्ठिना लक्षदीनारं, तस्मै वित्तीय चिन्तितं । यदि मया समं चायं, समागच्छेन्महानरः ॥४२॥ स तदैवं| विधे कार्ये, कस्मिंश्चित् पतिते मम । भवेत्सहायदातेति, विचार्य धवलोऽवदत् ॥ ४३॥ लात्वं वेतनं मत्त,
HERCHASEOCERemikix
Jain Educati
o nal
For Personal & Private Lise Only
helibrary.org