SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ | 'तस्सद्ध माणमंगल य, देवदालीय संतु रससिद्धी । सिरिवयरोववक्खोऽयं, संघसमुद्धरण कजंति' ॥१॥ A 'सस्स कडाहमज्झे, गिण्हित्ता कोडिबिंदुसंजोए। घंटसिला बुन्नय जोयणाउ, अंजणग वरसिद्धी' ? ॥२॥ ... रत्नजातिमहौषध्यादिकं यद्विश्वत्रये वर्त्तते तत्सर्वमत्राऽस्ति । अन्यान्यपि चित्ताहदकानि पुण्यानि श्रीजिनमयानि तीर्थानि ग्रामपुरपत्तनपर्वतादिषु संति । तेषु सर्वत्र शासनप्रभावकाः सुश्रावका दर्शनविशुद्धयर्थ तीर्थयात्रां कुर्वन्ति । करणी यमेतत् कृतं पुरा श्रीभरतेश्वरादिभिर्भूपतिभिः। एतत् श्रीतीर्थद्वयमाहात्म्यमाकर्ण्य राजा सपरिकरस्तीर्थयात्रासामग्रीमकारयत। EMI महता महेन श्रीदेवालयप्रस्थाने संजायमाने देशांतराऽऽयातपुरुषयुग्मेन त्वां प्रति डाहलदेशीयः श्रीकर्णनृपतिरुपैति इति विज्ञप्तः। स्वेदबिंदुतिलांकितं ललाटं दधानो मंत्रिवाग्भट्टेन साकं साध्वसं वस्तसंघाधिपत्यमनोरथः प्रभोः पदांते स्वं निनिंद । 'श्रेयांसि बहुविघ्नानि, भवन्ति महतामपि । अश्रेयसि प्रवृत्तानां क्वाऽपि यान्ति विनायकाः॥१॥ अथ नृपते तस्मिन् महाभये समुपस्थिते किंचिंदवधार्य द्वादशे यामे भवतो निवृत्तिभविष्यति इति आदिश्य विसृष्टो नृपः किंकर्तव्यता मूढो यावदास्ते तावत् निर्णीतवेलासमागतनरयुग्मेन श्रीक) दिवं गत इति विज्ञप्तः । तांबुलमुत्सृज्य कथमिति पृष्टौ तौ ऊचतुः कुंभिकुंभस्थलस्थः श्रीकर्णो निशि प्रयाणं कुर्वन् निद्रामुद्रितलोचनः कण्ठपीठप्रणयिना सुवर्णशृंखलेन प्रविष्टवटशालपादेन उल्लंबितः पंचत्वमंचितवान् । तस्य संस्कारानंतरमावां चलितौ इति ताभ्यां विज्ञप्ते तत्कालं द्वासप्रतिमहासामन्तैः समं राजा श्रीतीर्थयात्राभेरीमवादयत् । सर्वदेशेषु कुंकुमपत्रिकां प्रैषीत् । तत्र श्रीसंघमेलापके स्वगजाश्व| रथपत्तिपरिवृत्ताः सप्ततिः सामंताः, मंत्रिवागभटरथप्रासादकारकाः, नृपमान्यो नागश्रेष्ठिसुतआभउः, षड्भाषाकविचक्रचक्रवर्ति श्रीपालस्तत् पुत्रः सिद्धपालः, कवीनां दातृणां च धूर्यो भांडागारिकः कपर्दा, प्रह्लादपुरनिवेशकारणकः प्रह्लादनः, ९९ लक्षसुवर्ण EK SKXXXXXXXXXXXXX Jain Edur e mational For Personal & Private Use Only wwwindirary.org
SR No.600191
Book TitleKumarpal Pratibodh Prabandh
Original Sutra AuthorMafatlal Zaverchand Gandhi
Author
PublisherMafatlal Zaverchand Gandhi
Publication Year1940
Total Pages156
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy