SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ वाचनापृच्छनापरावर्त्तनाऽनुप्रेक्षा धर्मकथारूपः पंचधा स्वाध्यायः, ध्यानं धर्मऽशुक्लरूपं, व्युत्सर्गों द्विधा द्रव्यतो भावतश्च यदुक्तम् — दव्वे भावे य तहा दुहा वुसग्गो चउब्विहो दव्वे । गणदेहोवहिभत्ते भावे कोहाइ चाउत्ति ॥ इति तथा द्वादशधा तपो निर्जरातच्चम् । या कर्माणि शीर्यन्ते, बीजभूतानि जन्मतः । प्रणीता ज्ञानिभिः, सेयं निर्जरा शीर्णबन्धनैः ॥ १॥ अथ राजन् बंधतत्वं - अंजनचूर्णपूर्णसमुद्भकवन्निरंतरं पुद्गलनिचितलोके हेतुभिर्मिथ्यात्वाविरतिकषाययोगादिभिः सामान्यै : प्रत्यनीकत्वनिह्ववत्वादिविशेषरूपैश्च कर्मयोग्यवर्गणापुद्गलैः संगृहीतैरात्मना वह्नययः पिण्डवदन्योन्यानुगमात्मकः संबंधो बन्धः स च चतुर्विधो यथा प्रकृतिबंध, स्थितिबंधः अनुभाग - रसबन्धः प्रदेशबन्धः । प्रकृतिः परिणामः स्यात्स्थितिः कालावधारणं अनुभागो रसो ज्ञेयः प्रदेशो दलसंचयः । प्रकृतिस्थित्यादीनाश्रित्य मोदकदृष्टान्तो यथा कश्चिन्मोदको वातनाशकद्रव्यनिष्पन्नः प्रकृत्या वातमपहरति पित्तापहारिद्रव्यनिष्पन्नः पित्तम्, श्लेष्मापहारिद्रव्यतः निष्पन्नः श्लेष्माणं स्थित्या तु स एव कश्चिद्दिनमेकमवतिष्ठतेऽपरस्तु दिनद्वयं यावन्मासा दिकमपि, कश्चित् अनुभागेनापि स्निग्धमधुरत्वलक्षणेन स एव कश्विदेकगुणानुभागोऽपरस्तु द्विगुणानुभागः इत्यादि, प्रदेशाश्व कणिकादिरूपास्तैः स एव कश्चित् एकप्रसृतिमानः परस्तु द्व्यादिप्रसृतिमानः, एवं कर्मापि किञ्चित्प्रकृत्या ज्ञानाच्छादकम् किञ्चिदर्शनाच्छादकम् इत्यादि । स्थितिः त्रिंशत्सागरोपमकोटिकोटयादिका, तस्य रस एकस्थानादिः, प्रदेशाः अनं For Personal & Private Use Only Jain Eduntemational brary.org
SR No.600191
Book TitleKumarpal Pratibodh Prabandh
Original Sutra AuthorMafatlal Zaverchand Gandhi
Author
PublisherMafatlal Zaverchand Gandhi
Publication Year1940
Total Pages156
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy