________________
पाइअविन्नाणकहाण
पुष्फवईए कहा-७७
॥७
॥
गाए पूअं चउद्दसीरयणोए करिस्सं ति दंभेण पल्लीवइजुत्ता सा तहिं आगया पल्लीवई असिणा निहणित्ता देवकुलम्मि पविट्ठा । तहिं सपई दइव्वदोसेण सप्पद, पासित्ता तस्स तुरंगमं आरोहिऊण राईए च्चिय तओ निग्गया । पहायम्मि य पहम्मि चोरेहि सव्वं घेत्तूणं खंडायणनयरम्मि सा कामरुवाए वेसाए विक्किणिआ । एगया रूवजोव्वणवई सा वेसाकम्मं कुणंती तत्थ आगएण कुबेरसेणेण नियपुत्तेण सह संभोग विहेसी । रहंसि तीए पुढेण तेण मायरपियरनामाइनियवुत्तंते कहिए हा! पावाए मए सुयसंगो विहिओ त्ति विसायं आवण्णा सा वेसावुदेण वारिज्जमाणा जीवंती चेव चियाए पविट्ठा । तइया य दइव्ववसाओ समागएण उवरियणेण नईपूरेण सा चिया वाहिया । अह महंतम्मि कम्मि ठिआ तरंती जंती सा सारणनामेणं आहीरेण निक्कासित्ता भारियत्तणेण रक्खिया । एगया गोवकुलसमुइयकबलपमुहवेसवंती सा तक विक्केउं महुराए नयरीए गया । तहिं च विवणिमज्झम्मि रायपुत्ततुरंगमेण हया सा भूमीए पडिया । अह उठ्ठिया सा भग्गभायणा पडिए वि तबके विसेसओ विम्हियमुहा तैय-णुवलक्खणपरेण एगेणं पुरिसेण 'हे सुंदरि ! पडियं पि तक्कं न सोएसि तं किं' ति ? पुटा । तं अणुवलक्खमाणी सा नियं सरूवं कहित्था । जं नरिंदं हतूणं, सप्पददै पई पेक्खिऊण देसंतरम्मि विहिवसाओ गणिगा हं जाया । तओ पुत्तेण सद्धिं संगम विहेऊण चियाए पविठ्ठा, अहुणा गोवरोहिणी जाया, अहं कहं अज तक्कं सोएमि । वुत्तं च
हच्चा निवं पइमवेकख भुयंगदद्वं, देसंतरे विहिवसा गणिग म्हि जाया ।
पुत्तस्स संगमहिगम्म चियं पविद्या, सोएमि गोवगिहिणी कहमज्ज तक्कं ॥ १. तदनुपलक्षणपरेण ।
॥७॥
Jain Education International
For Personal Private Use Only
lainelibrary.org