SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ पाइअविन्नाणकहाणी हरि-हरबम्हदेवाण कहा-७८ ॥७२॥ इअ सोच्चा नियसरूवं च निवेइऊण तेणावि कुबेरसेणेण तप्पुत्तेण सा संजईणं पासम्मि समाणीआ । तओ सा पुप्फवई तीए उवएससवणेण संजायवेरग्गा दिक्खं गिहित्था । आलोइया सुहकम्मविवागा सा विहिय-विविहतवकम्मा सग्गलोगे समुप्पण्णा, कमेण महाविदेहम्मि सिद्धिं पाविहिइ । पुप्फबईइ दिद्वंतं, कम्मविवागदंसगं । सोच्चा तह विहेयव्वं, जह दुक्खं न तारिसं ॥ एवं दुक्खपरंपराए पुप्फबईए सत्तहत्तरियमी कहा समत्ता ॥ ७७ ॥ --विक्कमचरित्ताओ। को महंतयमो ?, इह हरि-हर-चम्हदेवाणं कहा अडहत्तरियमी-॥७८॥ तिलोगगयदेवाणं, गुणुत्तमवियारणे । को हि महत्तमो देवो, वुत्तं चेह नियंसणं ॥७८॥ हरि-दर-बम्हाणं एगया विवाओ संजाओ, अम्हाणं मज्झम्मि को महंतयमो अस्थि ? । बम्हा वएइ-जयम्मि सवपयत्थसमुप्पत्ति- कारगाओ अहमेव । हरी कहेइ-वीसजतुपालणभावाओ अहं चिय, अण्णह जगजंतुणो न जीवेज्जा । हरो साहेइ-पावाणं वुड्ढीए जगसंहारकरणे मम सत्ती अत्थि, तेण महंतो हं । एवं एएसिं विवाए संजाए बम्हरिसिणा कहियं-भिगुरिसिसमीवम्मि अस्स निण्णय करावेमो । एयम्मि महेसो संमओ संजाओ । किंतु विण्हू संमओ न जाओ, जओ अम्हासु विज्जमाणेसु सो रिसी जया अम्हाणं आहारेण जीवइ, तया सो किं निण्णयं काही ?, इअ कहित्ता सो सह न गओ । महेसो बम्हदेवो य तस्स समीवम्मि गंतूणं सव्वं च वुत्तंत कहिऊण अम्हाणं को महुत्तमो अस्थि ? ॥७२॥ Jain Education a l For Personal Private Use Only .jainelibrary.org
SR No.600189
Book TitlePaia Vinnan Kaha Trayam Part 02
Original Sutra AuthorKastursuri, Chandrodayvijay
Author
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1971
Total Pages232
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy