________________
पाइअविन्नाणकहाणी
हरि-हरबम्हदेवाण कहा-७८
॥७२॥
इअ सोच्चा नियसरूवं च निवेइऊण तेणावि कुबेरसेणेण तप्पुत्तेण सा संजईणं पासम्मि समाणीआ । तओ सा पुप्फवई तीए उवएससवणेण संजायवेरग्गा दिक्खं गिहित्था । आलोइया सुहकम्मविवागा सा विहिय-विविहतवकम्मा सग्गलोगे समुप्पण्णा, कमेण महाविदेहम्मि सिद्धिं पाविहिइ । पुप्फबईइ दिद्वंतं, कम्मविवागदंसगं । सोच्चा तह विहेयव्वं, जह दुक्खं न तारिसं ॥ एवं दुक्खपरंपराए पुप्फबईए सत्तहत्तरियमी कहा समत्ता ॥ ७७ ॥
--विक्कमचरित्ताओ। को महंतयमो ?, इह हरि-हर-चम्हदेवाणं कहा अडहत्तरियमी-॥७८॥ तिलोगगयदेवाणं, गुणुत्तमवियारणे । को हि महत्तमो देवो, वुत्तं चेह नियंसणं ॥७८॥
हरि-दर-बम्हाणं एगया विवाओ संजाओ, अम्हाणं मज्झम्मि को महंतयमो अस्थि ? । बम्हा वएइ-जयम्मि सवपयत्थसमुप्पत्ति- कारगाओ अहमेव । हरी कहेइ-वीसजतुपालणभावाओ अहं चिय, अण्णह जगजंतुणो न जीवेज्जा । हरो साहेइ-पावाणं वुड्ढीए जगसंहारकरणे मम सत्ती अत्थि, तेण महंतो हं । एवं एएसिं विवाए संजाए बम्हरिसिणा कहियं-भिगुरिसिसमीवम्मि अस्स निण्णय करावेमो । एयम्मि महेसो संमओ संजाओ । किंतु विण्हू संमओ न जाओ, जओ अम्हासु विज्जमाणेसु सो रिसी जया अम्हाणं आहारेण जीवइ, तया सो किं निण्णयं काही ?, इअ कहित्ता सो सह न गओ । महेसो बम्हदेवो य तस्स समीवम्मि गंतूणं सव्वं च वुत्तंत कहिऊण अम्हाणं को महुत्तमो अस्थि ?
॥७२॥
Jain Education
a
l
For Personal Private Use Only
.jainelibrary.org