________________
किवणसे
कहा-७९
त्ति पण्हो पुच्छिओ। भिगुरिसिणा वुत्तं-अम्हे विण्हुपासम्मि जाएमो, तहि तुम्हाणं निण्णयं करिस्सामि । ते सव्वे विण्हुपाइअवि
सहाए समुवागया, तत्थ समागए ते दळूणं सहासंठिआ सव्वे देवा उत्थाय ताणं सम्माणं कुणेइरे । किंतु सो विण्डम्नाणकहाणW
देवो नियढाणाओ न उढिओ। एयं अविणयपरं तं पासित्ता उप्पन्नकोहो सो भिगुरिसी तं उवगंतूणं तस्स उरंसि लत्ताए
पहरेइ । पहरिज्जमाणो बि सो कोवरहिओ सहसा उट्ठिऊण 'तुम्हाणं पायम्मि बाहा न संजाया' इअ वोत्तणं तस्स पायं ॥७३॥
संवाहिउं लग्गो । तओ सहणया-विणम्मया-खमणपरं तं दळूणं भिगुणा वुत्तं एसो विण्हू सब्वेसिं देवाणं महत्तमो अस्थि । जओ जम्मि सहणया-विणम्मया-खमयत्ति गुणा हवेइरे सो जगम्मि पुरिसुत्तमो मण्णियब्बो ॥ उवएसोहरि-हराइ-देवेसु, नच्चा जं गुणभूसि। ताण गुणाण पत्तीए, उज्जमेह दिणे दिणे ॥७८॥
'को महंतयमो' इह हरिहरबम्हदेवाणं अडसत्तरियमी कहा समत्ता ॥७८॥
-गुज्जरकहाए दाणादाणफलम्मि भीम-किवणसेट्ठिणो कहा एगूणासीइयमी - ॥७९॥ विक्कमनिव-संबंध, भीमकिवण-सेट्ठिणो । दाणदाणफलं नच्चा, दाणे जत्तं समायर ॥७९॥
एगया विक्कमक्कनरिंदो अस्थीणं दाणं दितो वियारेइ—'दाणस्स किं फलं ? एत्थंतरम्मि गयणे दिव्वा वाया पयडिया, एगगुणं दाणं, तस्स फलं तु सहस्सगुणं कलिम्मि बढेइ । राया झाएइ को एवं गयणे वएइ ?, तओ पुणो
॥७३॥
Jain Education in
For Personal Private Use Only
widmainelibrary.org