SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ किवणसे कहा-७९ त्ति पण्हो पुच्छिओ। भिगुरिसिणा वुत्तं-अम्हे विण्हुपासम्मि जाएमो, तहि तुम्हाणं निण्णयं करिस्सामि । ते सव्वे विण्हुपाइअवि सहाए समुवागया, तत्थ समागए ते दळूणं सहासंठिआ सव्वे देवा उत्थाय ताणं सम्माणं कुणेइरे । किंतु सो विण्डम्नाणकहाणW देवो नियढाणाओ न उढिओ। एयं अविणयपरं तं पासित्ता उप्पन्नकोहो सो भिगुरिसी तं उवगंतूणं तस्स उरंसि लत्ताए पहरेइ । पहरिज्जमाणो बि सो कोवरहिओ सहसा उट्ठिऊण 'तुम्हाणं पायम्मि बाहा न संजाया' इअ वोत्तणं तस्स पायं ॥७३॥ संवाहिउं लग्गो । तओ सहणया-विणम्मया-खमणपरं तं दळूणं भिगुणा वुत्तं एसो विण्हू सब्वेसिं देवाणं महत्तमो अस्थि । जओ जम्मि सहणया-विणम्मया-खमयत्ति गुणा हवेइरे सो जगम्मि पुरिसुत्तमो मण्णियब्बो ॥ उवएसोहरि-हराइ-देवेसु, नच्चा जं गुणभूसि। ताण गुणाण पत्तीए, उज्जमेह दिणे दिणे ॥७८॥ 'को महंतयमो' इह हरिहरबम्हदेवाणं अडसत्तरियमी कहा समत्ता ॥७८॥ -गुज्जरकहाए दाणादाणफलम्मि भीम-किवणसेट्ठिणो कहा एगूणासीइयमी - ॥७९॥ विक्कमनिव-संबंध, भीमकिवण-सेट्ठिणो । दाणदाणफलं नच्चा, दाणे जत्तं समायर ॥७९॥ एगया विक्कमक्कनरिंदो अस्थीणं दाणं दितो वियारेइ—'दाणस्स किं फलं ? एत्थंतरम्मि गयणे दिव्वा वाया पयडिया, एगगुणं दाणं, तस्स फलं तु सहस्सगुणं कलिम्मि बढेइ । राया झाएइ को एवं गयणे वएइ ?, तओ पुणो ॥७३॥ Jain Education in For Personal Private Use Only widmainelibrary.org
SR No.600189
Book TitlePaia Vinnan Kaha Trayam Part 02
Original Sutra AuthorKastursuri, Chandrodayvijay
Author
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1971
Total Pages232
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy