________________
पाइअवि-10 न्नाणकहाण
किवणसेद्विणो कहा-७९
॥७४॥
नहम्मि वयणं पाउब्भूय, 'जइ दाण-फलं पासिउं इच्छेज्जा तइया सोवारगनयरे गंतूण किवणसेटूिस्स दाणपरभीमवणियस्स य चरित्तं विलोयसु' । तओ राया एगागी सोवारगपट्टणे गच्छीअ । पुव्वं तु कोडिदुगसुवण्णविहूसिए किवणसेद्विधरम्मि गओ, भोयणं च मग्गिय । तेण किंपि न दिणं । राया 'जो सयं न भुंजेइ, बंधवाईणं पि न देइ, तस्स जम्मो विहलु'त्ति वोत्तूणं भीमसेटूिणो घरम्म गओ। तेण तस्स सागयं कयं, भोयणद्रं च पत्थिओ । तया तस्स गेहम्मि रद्धं अन्नं होसी, परंतु घयं नत्थि । तओ किवापरो दाणी भीमो तस्स भोयणे घयदाणाय किवणसेट्रिणो गेहम्मि गच्छिऊण साहित्था मम गेहे अतिही आगओ अस्थि, तस्स हं भोयणं दास्सं, तओ घयं अप्पाहि । सो साहेइ धणं अप्पेसु । भीमो वएइ-अहीइणं दाणे दिण्णे जे पुण्णं होज्जा, तं तवावि होही। किवणो साहेइ-'मम पुण्णेण अलाहि', को अहिगषुण्णस्स भार वहेज्जा । तओ भीमो-'चउग्गुणं धयं दाहिस्सं' ति वोत्तूणं घयं आणेऊण विक्कमपाहुणगं सायरं जेमावेइ । भीमघरम्मि राया राईए संठिओ । तइया दइव्वजोगाओ तएव राईए किवणभीमसेट्ठिणो मच्छु पाविआ । राया तं जाणिउण झाएइ-मम भीमेण सायरं दाणं दिण्णं, सो सेट्री कहं मओ ?, जीविएण ममावि अलं, हं मरिस्सं, तओ जाव मरिउकामो भूबो असिं उयरम्मि पक्खिवेइ, ताव पुणो पुणो आगासवाणी पयडीहूआ 'इओ दसमम्मि मासम्मि तुमए कंतीपुरीए गंतव्वं तहिं दाणफलं पासिहिसि' तओ राया नवमासाणंतरं कंतीपुरीए समीवम्मि गओ, तहिं एगस्स चंडालस्स भज्जा पुत्तीछक्क पसवेसी । घरम्मि दालिहँ अस्थि । तीए जया सत्तमो गब्भो संजाओ, तइया गब्भपाडणेच्छा होत्था, परं गब्भो पाडिज्जमाणो वि न पडिओ । कमेण तीए पुत्ती संजाया सा पुत्ती चंडालीए उक्करडम्मि चत्ता । एत्थंतरम्मि राया तत्थ समागओ समाणो चंडालिं वएइ- पुत्ती कहं चइजइ ? । तओ सा कहेइ
॥७४॥
Jain Education
For Personal & Private Use Only
www.janesbrary.org