________________
पाइअविन्नाणकहाण
पुष्फवईए कहा-७७
॥७०॥
च निवेइऊणं ते रायाइपुत्ते मोयावित्ता अविवाहियाए तीए जुओ नियं पुरि समागओ । चउत्थी कहा समत्ता ।
अह रायम्मि भित्तीए अंतरम्मि ठिए रायसहाए चित्त कुणंत चित्तकलागन्विर्ट्स एगं चित्तगरं अवरो चित्तगरो वएइ-हे मित्त ! किं चित्तकलाहकारं कुणेसि ?, किं चित्तकलारंजिओ राया तुम्ह अज्ज आणीयं अवाइणि रायकन्नं दाहिइ ?, इअ समायण्णित्ता दाणवीरो विक्कमाइच्चो तस्स चित्तकारिणो तं रायकण्णं दाऊणं तं चित्तगरं देसाहिवई कासी । एवं दाणिणो किंपि अदिजं न होज्जा । उबएसोविक्कमाइच्चभूवस्स, परदुक्खविणासिणो । कहं सोच्चा तहा तुम्हे, दाणे जएज्ज सव्वया ॥७६॥ एवं 'दाणिणो कि पि अदेयं न सिया' इह विक्कमाइच्चभूवइस्स कहा छहत्तरियमी समत्ता ॥७॥
-विक्कमचरित्ताओ। 'दइव्वमि पडिकूलम्भि दुक्खपरंपरा हवई' इह पुप्फवईए कहा सत्तहत्तरियमी ॥७७॥
दइव्वे पडिकूलम्मि, होइ दुक्खपरंपरा । इह पुप्फवईनार्य, भववेरग्गकारणं ॥७७॥
वाराणसीए नयरीए धणदत्तस्स सेद्विणो पुप्फबई नाम भज्जा आसी । तीए य कुबेरसेणो पुत्तो होत्था । एगया तत्थ नयरम्मि सिंहसूरस्स पल्लीवइस्स धाडी पडिया । तइया सा पुप्फबई पल्लीवइणा गहीया भज्जाभावेण य रक्खिया । अह धणदत्तो तीए सुद्धिं कुणंतो पल्लीमज्झे आगंतूणं पहाविअस्स घरम्मि ठाइत्ता स-पियं च तत्थ नच्चा पहावियभज्जं तीए समीवम्मि पेसित्था । सा बि नियप्पियं आगयं वियाणित्ता कालिगादेवीमंदिरम्मि चउद्दसीए राईए अहं आगच्छिस्सं त्ति संकेयं पहावियभज्जादुवारेण नियप्पियं जाणवेसी । 'ममई मह पीला नियट्टिया अस्थि' त्ति कालि
॥७
॥
Jan Education
Phar
For Personal Private Use Only
A
w.jainerbrervom