________________
पाइअविन्नाणकहाणा
। कहा-६८
रोएइ, विलवंतो वएइ-'दइए ! तुं एयं धम्मकिरियं मुंचसु, जेण एयाओ कट्ठाओ छुट्टे मि, कुलंगणाओ नियं कंतं । नियजीवियदाणेण वि रक्खेइरे । तओ सा चंदलेहा चिंतेइ- भवे भवे पिययमो जायइ, न उण जिणीसरवुत्तो धम्मो, mचंदलेहाए तम्हा जं वा तं वा होउ, न नियनियम खंडेमि एवं झायंतीए तीए खीणेसु घाइकम्मेसु सञ्चसंदेहहरं लोगालोगपयासगं केवलनाणं समुप्पन्नं । आसन्नदियदेवीहिं झत्ति तीए दवलिंगं समप्पियं, तत्तो तीए वि सिरम्मि चउमुद्विहिं लोओ कओ। तओ देवविहिए सुवण्णकमलम्मि उवविसित्ता धम्मदेसणं विहेइ, सा वंतरी वि पयडी होऊणं तं खामेइ। तओ सा केवलिणी दुल्ललियनरिंदेण संजुअं नयरलोगं पडिबोहिऊणं सिरिसत्तजयगिरिवरसिहरम्मि निव्याणं संपत्ता । ___ नायं नाउं भुवणमहियं चंदलेहासईए, सम्मत्तम्मी वयचयमहा-रुक्खमूलायमाणे ।
नो कायव्वो: नरगजणगो जीवियंते वि भंगो, जेणं तुम्भे लहह सयलं सासयं मुक्खसुक्खं ॥ उवएसोचरित्तं चंदलेहाए, सम्मत्तगुणदीवणं । सोच्चा धरेह सम्मत्तं, सासयसोक्खसाहणं ॥ सम्मत्तविसुद्धीए चंदलेहाए अडसट्ठियमी कहा समत्ता ॥ ६८ ॥
-सम्मत्तसत्तरिवित्तीए । बुद्धिपहावम्मि मइसेहरमंतिस्स एगूणसत्तरियमी कहा-॥ ६९ ॥ बुद्धिपहावओ देवा, पयारिज्जति धीमया । मइसेहरदिद्वंतो, जाणियन्वो वरो इह ॥ ६९॥
॥५६॥
Jain Education
!
For Personal & Private Use Only
www.jainibrary.org