________________
पाइअविम्नाणकहाण
चंदलेहाए कहा-६८
॥५५॥
तुमए सम्मईसण सेवणवसेण फुडं सयलतिहुवण-अच्छरेयकारिणीए बुद्धीए एसा महासिरी पत्ता । इअ गुरूणं वयणं सोचा सा चंदलेहा सम्मईसण-सुद्धं परमपयसुहदायगं सावयव यनिवहं गिण्हेइ । रायपमुहपरिवारजणो वि जहसत्तीए नियमाई घेत्तणं सूरिरायं च पणमिऊणं निय-नियगेहेसुं संपत्तो । सा चंदलेहा संविग्गमाणसा पब्बतिहीए नियघरे बि वयनिवहपालणकए समचित्ता पोसहं लेइ । एगम्मि दिणे: निच्चलमाणसा सा गिरिवरमिव 'अंतरसमग्गरिउवग्गदुग्गहरं काउस्सग्गं गिण्हेइ, तम्मि समयम्मि दुण्णि वि सम्मत्तमिच्छत्तदिट्टीओ देवीओ निच्चलज्झाणत्थिअं तं दळूणं सम्मसूरी वएइ'सुरासुरकिंनरा वि.एयं धम्माओ चालिउं न खमा' इअ सुणिऊण मिच्छदिट्ठी सूरी भणेइ–'सहि ! पासेसु मे कम्म' ति वोत्तण तीए संखोहकए कत्तियहत्था मुहनिस्सरंतवहि-जालाऽऽलि-विकराला महाघोरा रक्खसा विउब्बिया, सेले वि फोडता दुवा ते उच्चसरेण भणेइरे-अरे मूढे ! एयं धम्मं उज्झसु, अन्नह तुमं गिलिस्सा मो, अहवा सावयधम्म उज्झिऊण मुत्तिसुहाणं कए अम्हाणं पायपउमाई पूयसु । सा चंदलेहा निच्चलदेहा तब्बयणवज्जपहयावि सम्मत्तं न खंडेइ, तग्घाए मंडणं पिव मुणेइ, जाव रक्खसाभीया महासत्ता नियनियमं न भंजए ताव पवणाहया मेहा विव ते रक्खसा खणेणं अदिसभावं उवागया । तओ तीए मत्ता करिणो महाघोरा सिंहा वि य विउब्बिया, ताणं वि उवसग्गेहिं सा सज्झाणाओ न खलिया । सा दुट्ठा धिट्ठा वंतरी सूरी पुणो वि देवमायाए दुल्ललियनिवं केसेसुं धरिऊणं तं पइ दंसिऊण साहेइ-रेरे मुद्धे ! मम अग्गओ एयं कवडधम्म मुंचाहि, अन्नह तुव पाणपियं निस्संसर्य अहं मारिस्सं । सा चंदलेहा तं सुणिऊणं मोणं अवलम्बित्ता विसेसेण झाणपरा चिट्ठइ, तया कूड निवो तीए पुरओ करुणसरं १ आन्तरसमग्ररिपुवर्गकष्टहरम् । २ कर्तिकाहस्ता । ३ स्वध्यानात् ।
॥५५॥
Jain Education International
For Personal & Private Use Only
W
alneabrary.org