SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ दत्तपुरम्मि नरसिंहस्स रण्णो मंती मइसेहरो नाम आसी। एगया 'तुमए कियंतीओ कलाओ अब्भसिआओ मिइसेहरम तिस्स पाइअवि- संति' इअ रण्णा पुट्रो मंती कलाणं तिहत्तरं अब्भसिओ म्हि त्ति वयासी । 'का एसा कला अहिगा' इअ भूवेण भणिए | कहा-६९ न्नाणकहाणा 'समये दंसिस्सं' ति भणिऊण मंती गेहं ग़ओ । अन्नया मंतिणा मज्जणं कुणंतीए पट्टमहिसीए हारं घेत्तूणं नियदासीए समप्पिओ । अह राया सम्मं उवलक्खिऊणं मम एसो हारो भवया चोरिओ त्ति मंतिं तज्जित्था । इमो हारो मम ॥५७॥ पुवयाणं न उ देवपायाणं इअ तेण वुत्ते राया अवोच-जइ इत्थं तइया कुबेरजक्खगेहपवेसरूवं दिव्वं कुणाहि ! । सो य जक्खो नियमंदिरपबिटुं असच्चवाई हणेइ, सच्चवाई च पूएइ त्ति पसिद्धी । सइवो वि साहसं धरित्ता संझाए पउरजणसमक्खं जक्खगेहं पविट्ठो । 'अयं असच्चवाई पावो मम गेहं पविट्ठो' अस्थि इअ कुद्धो जलणजालं वमंतो भूमि कंपावितो लोहमुग्गरं च करम्मि वहंतो सक्ख जमो विव सो जक्खो पयडीहओ । रे पाव ! असच्चवाई तुमं अज्ज मोग्गरेण खंडसो कुणेमि त्ति वयणपरं तं मंती वयासी हे जक्खराय ! पढमं आजम्मभवं मम एयं संसयं छिंदाहि ? तओ तयणु ___ जहरुई कुणेसु इअ तेण वुत्ते 'वयाहि तं संसयं' ति जक्खेण भणिए सो कहित्था-तहा हि फलवढिपुरम्मि धरण करणनामाणं कुडुंबीणं पिउपुत्ताणं भज्जाओ मयाओ। अन्नाओ भज्जाओ विहेउकामा ते दुण्णि मणोरमं पुरं पत्थिआ । ते मग्गम्मि गच्छंता पुरओ गच्छंतीणं इत्थीणं पयाई पासित्था । तीओ इत्थीओ मायरपुत्तीओ होत्था । तर्हि माया वामणा, तेण तीए पयाई लहूई, पुत्ती य पलंबिणी, तेण तीए पुत्तीए पयाई महंताई । ताणं पयववत्थं विलोइऊण धरणो भणित्था-हे पुत्त ! जइ दइव्ववसाओ इमाओ इत्थीओ अम्हे अंगीकरिस्संति तइया महंतपया मम गेहिणी ॥५७॥ लहुपया य तुव त्ति ते दुण्णि मिहं पइ जाणित्था । अह मिलियाहिं ताहिं इत्थीहिं ताणं वयणेसु अंगीकुणंतेसुं ताओ in Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600189
Book TitlePaia Vinnan Kaha Trayam Part 02
Original Sutra AuthorKastursuri, Chandrodayvijay
Author
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1971
Total Pages232
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy