________________
दत्तपुरम्मि नरसिंहस्स रण्णो मंती मइसेहरो नाम आसी। एगया 'तुमए कियंतीओ कलाओ अब्भसिआओ मिइसेहरम
तिस्स पाइअवि- संति' इअ रण्णा पुट्रो मंती कलाणं तिहत्तरं अब्भसिओ म्हि त्ति वयासी । 'का एसा कला अहिगा' इअ भूवेण भणिए | कहा-६९ न्नाणकहाणा
'समये दंसिस्सं' ति भणिऊण मंती गेहं ग़ओ । अन्नया मंतिणा मज्जणं कुणंतीए पट्टमहिसीए हारं घेत्तूणं नियदासीए
समप्पिओ । अह राया सम्मं उवलक्खिऊणं मम एसो हारो भवया चोरिओ त्ति मंतिं तज्जित्था । इमो हारो मम ॥५७॥
पुवयाणं न उ देवपायाणं इअ तेण वुत्ते राया अवोच-जइ इत्थं तइया कुबेरजक्खगेहपवेसरूवं दिव्वं कुणाहि ! । सो य जक्खो नियमंदिरपबिटुं असच्चवाई हणेइ, सच्चवाई च पूएइ त्ति पसिद्धी । सइवो वि साहसं धरित्ता संझाए पउरजणसमक्खं जक्खगेहं पविट्ठो । 'अयं असच्चवाई पावो मम गेहं पविट्ठो' अस्थि इअ कुद्धो जलणजालं वमंतो भूमि कंपावितो लोहमुग्गरं च करम्मि वहंतो सक्ख जमो विव सो जक्खो पयडीहओ । रे पाव ! असच्चवाई तुमं अज्ज मोग्गरेण
खंडसो कुणेमि त्ति वयणपरं तं मंती वयासी हे जक्खराय ! पढमं आजम्मभवं मम एयं संसयं छिंदाहि ? तओ तयणु ___ जहरुई कुणेसु इअ तेण वुत्ते 'वयाहि तं संसयं' ति जक्खेण भणिए सो कहित्था-तहा हि फलवढिपुरम्मि धरण
करणनामाणं कुडुंबीणं पिउपुत्ताणं भज्जाओ मयाओ। अन्नाओ भज्जाओ विहेउकामा ते दुण्णि मणोरमं पुरं पत्थिआ । ते मग्गम्मि गच्छंता पुरओ गच्छंतीणं इत्थीणं पयाई पासित्था । तीओ इत्थीओ मायरपुत्तीओ होत्था । तर्हि माया वामणा, तेण तीए पयाई लहूई, पुत्ती य पलंबिणी, तेण तीए पुत्तीए पयाई महंताई । ताणं पयववत्थं विलोइऊण धरणो भणित्था-हे पुत्त ! जइ दइव्ववसाओ इमाओ इत्थीओ अम्हे अंगीकरिस्संति तइया महंतपया मम गेहिणी
॥५७॥ लहुपया य तुव त्ति ते दुण्णि मिहं पइ जाणित्था । अह मिलियाहिं ताहिं इत्थीहिं ताणं वयणेसु अंगीकुणंतेसुं ताओ
in Education International
For Personal & Private Use Only
www.jainelibrary.org