SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ पाइअविनाणकहाण चदलेहाए कहा-६८ ॥५२॥ सीसो ? असुरो वा अमरो वा गंधवो वा नागलोगवासी वा मम कहेसु ? तस्स कए जह सव्वसत्तीए अहं पि गोरवं कुणेमि । सा जोइणी वि तं पइ जंपेइ-न हु सुरवराइजाइओ, किंतु एसो मणुअकुलतिलओ दुल्ललियनरवई वियाणियब्वो। सा चंदलेहा नासिगं कूणिऊणं साहेइ-जोइणि ! अइभत्तीए धुत्तेणं केण वि मणुएणं तुम भोलविया सि । सा वि साहेइ-वच्छे ! तुं मुहा मणमि अन्नह मा चिंतेसु, जत्तो मए ससत्तीए एसो दिवसरीरो विहिओ, इत्थ आगओ इमो तुमए गउरवपयं नेयब्बो, जस्स अहं परितुद्वा तस्स किं पि दुलल्हं न सिया, तम्हा मह वयणेण निययभायणम्मि इमं सीसं आजम्माभुत्तपुवाए दिवाए रसवईए मुंजावसु । तओ जोगिणी वि रायं वएइ-वच्छ ! आगच्छ नागरमणीए सद्धिं दिव्वं इमं रसवई झत्ति मुंजाहि । नरवई उच्छिद्रं जाणतो वि भुंजतो अप्पाणं कयपुण्णं मन्नेइ, अह्वा भुवणम्मि इत्थीहिं को जणो न वंचिओ । तइआ काओ वि कन्नाओ अन्नं मणुण्णं अन्नं वियरेइरे, अन्ना का वि जोइणीवयणेणं हसिऊणं तम्मज्झम्मि जेमेइ । तओ सा सोगंधियपरिकलियं तंबोलं तस्स दाविऊण भणेइ-पुत्तए ! उदाय रयणमइयं इमं नागरमणिघरं पेक्खसु । तइआ ताहिं पि वरकन्नाहिं वकाहिं उत्तीहिं ठाणे ठाणे हसिज्जमाणो सो सुहेण दिवहं अइक्कमेइ । रयणीसमए जाए पिक्खणगाइववसाए विसज्जिए राया कपंजली जोइणी एवं विण्णेवेइ-जइ सामिणि ! तुं संतुट्ठा सच्चं चिय कप्पवल्लरिव्व सि तो एयाणं मज्झाओ मह रमिउं कपि अच्छरं देसु । सा तं साहेइ-अच्छराओ जइ नरम्मि संसजंति, तो सुरकुमारा खणद्वेणं एयाओ उज्झेइरे परंतु अहं नियविज्जाबलेण तुह वंछियं करिस्सामि, तुमए उ आजम्म पुणो एयाणं वयणं कायव्वं । रण्णा तीए वयणम्मि अंगीकयम्मि तओ सा चंदलेहं भणेइ-पियसहि ! तुज्झ आणानि १ वञ्चिता । २ शिष्यम् ३ अन्यत् । ४ उक्तिभिः । ५ संसजन्ति । ॥५२॥ 00 Jain Education in For Personal & Private Use Only www.jainelibrary.org
SR No.600189
Book TitlePaia Vinnan Kaha Trayam Part 02
Original Sutra AuthorKastursuri, Chandrodayvijay
Author
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1971
Total Pages232
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy