________________
पाइअविनाणकहाण
चदलेहाए कहा-६८
॥५२॥
सीसो ? असुरो वा अमरो वा गंधवो वा नागलोगवासी वा मम कहेसु ? तस्स कए जह सव्वसत्तीए अहं पि गोरवं कुणेमि । सा जोइणी वि तं पइ जंपेइ-न हु सुरवराइजाइओ, किंतु एसो मणुअकुलतिलओ दुल्ललियनरवई वियाणियब्वो। सा चंदलेहा नासिगं कूणिऊणं साहेइ-जोइणि ! अइभत्तीए धुत्तेणं केण वि मणुएणं तुम भोलविया सि । सा वि साहेइ-वच्छे ! तुं मुहा मणमि अन्नह मा चिंतेसु, जत्तो मए ससत्तीए एसो दिवसरीरो विहिओ, इत्थ आगओ इमो तुमए गउरवपयं नेयब्बो, जस्स अहं परितुद्वा तस्स किं पि दुलल्हं न सिया, तम्हा मह वयणेण निययभायणम्मि इमं सीसं आजम्माभुत्तपुवाए दिवाए रसवईए मुंजावसु । तओ जोगिणी वि रायं वएइ-वच्छ ! आगच्छ नागरमणीए सद्धिं दिव्वं इमं रसवई झत्ति मुंजाहि । नरवई उच्छिद्रं जाणतो वि भुंजतो अप्पाणं कयपुण्णं मन्नेइ, अह्वा भुवणम्मि इत्थीहिं को जणो न वंचिओ । तइआ काओ वि कन्नाओ अन्नं मणुण्णं अन्नं वियरेइरे, अन्ना का वि जोइणीवयणेणं हसिऊणं तम्मज्झम्मि जेमेइ । तओ सा सोगंधियपरिकलियं तंबोलं तस्स दाविऊण भणेइ-पुत्तए ! उदाय रयणमइयं इमं नागरमणिघरं पेक्खसु । तइआ ताहिं पि वरकन्नाहिं वकाहिं उत्तीहिं ठाणे ठाणे हसिज्जमाणो सो सुहेण दिवहं अइक्कमेइ । रयणीसमए जाए पिक्खणगाइववसाए विसज्जिए राया कपंजली जोइणी एवं विण्णेवेइ-जइ सामिणि ! तुं संतुट्ठा सच्चं चिय कप्पवल्लरिव्व सि तो एयाणं मज्झाओ मह रमिउं कपि अच्छरं देसु । सा तं साहेइ-अच्छराओ जइ नरम्मि संसजंति, तो सुरकुमारा खणद्वेणं एयाओ उज्झेइरे परंतु अहं नियविज्जाबलेण तुह वंछियं करिस्सामि, तुमए उ आजम्म पुणो एयाणं वयणं कायव्वं । रण्णा तीए वयणम्मि अंगीकयम्मि तओ सा चंदलेहं भणेइ-पियसहि ! तुज्झ आणानि
१ वञ्चिता । २ शिष्यम् ३ अन्यत् । ४ उक्तिभिः । ५ संसजन्ति ।
॥५२॥
00
Jain Education in
For Personal & Private Use Only
www.jainelibrary.org