________________
10 पाइअविम्नाणकहाएक
॥५३॥
रयस्स इमस्स मणवंछियं पुरेसु, एसो चिरजागरिओ तुम्ह भवणोंवरि निद्दसुहं लहउ, अन्नं च तुह पसाया सुरसेज्जासंगसुहं पावउ । ताणं एगा वएइ - उवरितले का वि तूलिया नत्थि, जइ एसो सुक्खं अभिलसइ तो सयमेव तूलिगं उवरितलम्मि च दलेहाए नेउ । तओ राया हरिसनिब्भरंगो सहसा उट्टाय सयगुणुच्छाहो सिरम्मि तूलिं बहिऊणं भवणोवरिं चडिओ, पुणो वि तत्तो
कहा-६८ ओयरिऊणं पल्लंकं मत्थयम्मि धरिऊणं राया भवणस्स उवरि नेऊण दासुव्व पत्थरेइ । तओ जोंइणीवयणेण राया सुरसुदरीए सपल्लंक तूलियं उपाडित्ता उवरितलम्मि नेऊणं पत्थेरेइ । सा वि चंदलेहा नियसेज्जाए ठाइऊण रसगुणेहिं रण्णो चित्तं तह रंजेइ जह सो अन्नाओ रासहीओ विव मन्नेइ । अह रइए पच्छिमम्मि जामम्मि नयणेसु पट्ट बंधिऊण सो नरनाहो जोगिणीए नियए भवणम्मि निओ, एवं पइ दिवहं चिय आगच्छंतम्मि निवम्मि तीए चंदलेहा भणियावच्छे ! तुह पई वि दासो जाओ। तओ पूरिअपइण्णा सा चंदलेहा फारसिंगारं काऊणं अंतेउरमज्झगयं रायं कयहासा विन्नवेइ-सामिय ! दूसणकलिया जं अहं परिचत्ता तं तु जुत्तं इमं, किंतु अन्नाहिं अंतेउरिहिं किं अवरद्धं जं एआँओ चयास ?, अहवा नाय, सुरसुंदरीए सद्धि बहुविविलासरसियस्स तुह अम्हारिसीणं नाम पि गहियं रई न कुणेइ । तब्वयणेण चमक्कियचित्तो राया तं निरूविऊणं पुणो य सम्म उवलक्खिऊण भणेइ तं किं एयं किं ति? तत्तो नमिऊण तीए नरिंद भणिओ-मए जोइणीवयणेण जो अविणओ कओ सो नाह ! तुमए खमिअब्बो । हरिसविसाय -अच्छेरय–परिपूरियमाणसो नरवई । तं बुद्धिमई चंदलेहं देवीपयम्मि ठवेइ-भणियं च
ता गव्यो ता रसो, तावच्चिय पुव्वदोससंभरणं । उक्कीरीउव्व हियए, जाव चहुमुति नेव गुणा ॥ ___ अह सयलंतेउरकलिओ पायालघरम्मि विविहभंगीहिं भोगभोगाहिं भुंजमाणो वसुहाहिबई वरिसाणं सहस्साई वइक्कमेइ । M ॥५३॥
१-उत्कीर्णा इव । २-लगन्ति-यो
KAR
For Personal Private Use Only
I
n
brary.org