SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ पाइअविन्नाणकहाए ॥५१॥ Jain Education i ताहिं कन्नाहिं पेक्खणगं पारद्धं । सा जोगिणी पणयाए तीए आसीसं वियरिऊणं पुवं परिचिया विव मणिसिंहासणं अलंकुब्वइ । कन्नाहिंपि आगयं तं रायं मुणेऊणं अमयसरिसं संगीयं तहिं तहा विहियं जहा मुच्छाजणगं संजायं, खणं पिव खोणाम निसाए, तहा दिवसस्स एगम्मिपहरम्मि गए तीए आएसेणं ताहिं पिक्खणगं विसज्जियं । तम्मि समयम्मि अट्ठारस - भोज - पिज्ज - रमणिज्जा अइसरसा रसवई तहिं सहसा समागया । उप्पन्नसंसया विव सा जोगिणी तं वह देवि ! नागरायरज्जं चइऊणं किं इह आगया सि ? सा वि बाह जलाविलनयणा सदुक्खव संभासेइ - जोइणि ! सामिणि ! मह चरियं तुं जाणेसि तह वि पभणेमि, सिरिधरणिंद पियासुं अहं पट्टमहादेवी अम्हि, अणवरयरत्तमणं मम कंतं सम्मं तुं चेव मुणेसि, एसो वीणावायणकलाए कुसला कुसला नाम मम दासी सिरिभूयाणंदमित्तकएधरण मग्गिया । किंतु इमीए विणा मम नाऽयभंगो जायइ, तओ मए नो दिण्णा । अओ नागराओ भणेइ-हठेण वि एवं गहिस्सामि, पइणो तं अवमाणं नच्चा तओ रुसिऊण अहं इह समागया समाणी रयणभवणं काऊणं सुहेणं एतम्मि चिट्ठामि, अण्णं च तुह पुरओ विन्नति करेमि, जह सो मम पिओ इह संठिअ मं न मुणेइ, तह तुमए नियाए मंतसत्तीए कायव्वं ति भणिऊण तं जोइणि निहत्थे आयरपुवं गहिऊण सुरमंदिरसरिच्छे भोयणमंडवम्मि संपत्ता । चदहा तं साहेइपियसहि ! तुं चिरकाले अम्ह मिलियासि, तओ मए सद्धि एगभायणम्मि जिमेसु । पडिवन्नवयणा तीए सह भोक्तुं उबविट्ठा सा विम्हय - विकसियनय णपंकरण रण्णा दिट्ठा । तत्तो राया चिंतेह - पायालनाइगाए अदिपुव्वं रूवं पासमाणेण मए किं किं न पज्जत्तं ? अह तीए संकेएणं सा जोइणिवरा पथं पेड़ - पियसहि । हद्धि पाएणं मम अंतेवासी वीसरिओ, तेण विणा अज्ज अहं न भुंजिस्सं । इओ य चंदलेहा साहेइ - जोइणि ! सामिणि ! को ह For Personal & Private Use Only चंदलेहाप कहा- ६८ ॥५१॥ www.jainelibrary.org
SR No.600189
Book TitlePaia Vinnan Kaha Trayam Part 02
Original Sutra AuthorKastursuri, Chandrodayvijay
Author
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1971
Total Pages232
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy