________________
पाइअविन्नाणकहाण
चंदलेंहार कहा-६८
॥५०॥
चिंतेइ–'मह कज्जं एयाओ जोगिणीओसिज्झिस्सई' एवं वियारिऊणं तं नियभवणे सह नेऊण असणवसणेहिं अईव सक्कारेइ । रत्तिसमए जाए संगीयं सुणिऊण राया तं भणेइ-भगवइ ! नियसत्तीए मम वि इमं पिक्खणयं निदंसेसु । सा वि हु राय जंपेइ-देव ! एयं पि तुज्झ दंसेमि, परं तु तुव नयण जुयलम्मि तिन्नि पट्टए वंधिस्सं, तह य तुह देहं नियसत्तीए पढ मओदिव्वं काऊणं पच्छा तत्थ नेइस्सं, अन्नह तहिं पवेसो न हु लब्भइ । रण्णा तब्बयणे पडिवण्णे पभायसमयम्मि जाए मंडलमज्झम्मि नरनाहं ठविऊणं सा दिव्वकरं मंत्तं उच्चरेइ, रयणीसमये पत्ते सा सव्वजण-गमागमाई वारिऊणं नरिंदस्स अक्खीसुं पट्टयतिगं निबंधेइ, तओ सा जोगिणी नरवई पढमं चंदलेहाभवणे पच्छा य सिद्विगिहे नएइ, तओ दुवारनिवासिणीए देवीए वासघरम्मि तह य सुरंगाभवणदारे य नेऊणं एगंतम्मि ठाविऊण रण्णो नेत्तपट्टतिगं छोडेइ । सो वि भूवई विम्हयभरिओ इओ तओ य नयणजुयं खिवेइ, तहिं सो सुरमणिकिरणतासियतिमिरभरं सहस्सकिरणबिंब पिव मंडवमंडियं उत्तमदिप्पंतचंदोदयविभूसियं रत्नमय रैयणमइअसालहंजियाविराइयथंभसहस्ससंकिण्ण रणिरमणिकिंकिणीगण-धयवडसमूह- संजुयं उल्लसिरपवरतोरणवइरपहारइयरुइरसुरचावं पायालवरभवणं पासइ । तम्मज्झम्मि अइउन्नयमणिमइअसिंहासणम्मि उवविटुं देवंगणासरिसाहिं कन्नाहिं सेविज्जतिं चंदलेहं पिक्खेइ । 'गयगामिणि ! सुंदरतररुवमयहरणि ! सिरिनागलोगनाहस्स पाणेसरि ! सुरसुंदरि ! सामिणि ! जयसु जयसु' त्ति वण्णिज्जतिं तं पासिऊण विम्हियचित्तो नरवई चिंतेइ-नूणं एसा का वि सुररमणी लक्खिज्जइ । अज्ज किल मम नयणूसवो संजाओ, जीवियं पि सकयत्थं जायं, जेण एसा रइरमणीया सुररमणी मए दिट्ठा, तओ तत्थ विम्हय–उप्फुल्लनेत्तम्मि नरवइम्मि पेक्खमाणम्मि तीए आएसाओ
१. रत्नमयशालभञ्जिका- २. सुरचापम्-इन्द्रधनुः ।
॥५०
Jain Education in
For Personal Private Use Only
vjainibrary.org