SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ पाइअविन्नाणकहाण चंदलेंहार कहा-६८ ॥५०॥ चिंतेइ–'मह कज्जं एयाओ जोगिणीओसिज्झिस्सई' एवं वियारिऊणं तं नियभवणे सह नेऊण असणवसणेहिं अईव सक्कारेइ । रत्तिसमए जाए संगीयं सुणिऊण राया तं भणेइ-भगवइ ! नियसत्तीए मम वि इमं पिक्खणयं निदंसेसु । सा वि हु राय जंपेइ-देव ! एयं पि तुज्झ दंसेमि, परं तु तुव नयण जुयलम्मि तिन्नि पट्टए वंधिस्सं, तह य तुह देहं नियसत्तीए पढ मओदिव्वं काऊणं पच्छा तत्थ नेइस्सं, अन्नह तहिं पवेसो न हु लब्भइ । रण्णा तब्बयणे पडिवण्णे पभायसमयम्मि जाए मंडलमज्झम्मि नरनाहं ठविऊणं सा दिव्वकरं मंत्तं उच्चरेइ, रयणीसमये पत्ते सा सव्वजण-गमागमाई वारिऊणं नरिंदस्स अक्खीसुं पट्टयतिगं निबंधेइ, तओ सा जोगिणी नरवई पढमं चंदलेहाभवणे पच्छा य सिद्विगिहे नएइ, तओ दुवारनिवासिणीए देवीए वासघरम्मि तह य सुरंगाभवणदारे य नेऊणं एगंतम्मि ठाविऊण रण्णो नेत्तपट्टतिगं छोडेइ । सो वि भूवई विम्हयभरिओ इओ तओ य नयणजुयं खिवेइ, तहिं सो सुरमणिकिरणतासियतिमिरभरं सहस्सकिरणबिंब पिव मंडवमंडियं उत्तमदिप्पंतचंदोदयविभूसियं रत्नमय रैयणमइअसालहंजियाविराइयथंभसहस्ससंकिण्ण रणिरमणिकिंकिणीगण-धयवडसमूह- संजुयं उल्लसिरपवरतोरणवइरपहारइयरुइरसुरचावं पायालवरभवणं पासइ । तम्मज्झम्मि अइउन्नयमणिमइअसिंहासणम्मि उवविटुं देवंगणासरिसाहिं कन्नाहिं सेविज्जतिं चंदलेहं पिक्खेइ । 'गयगामिणि ! सुंदरतररुवमयहरणि ! सिरिनागलोगनाहस्स पाणेसरि ! सुरसुंदरि ! सामिणि ! जयसु जयसु' त्ति वण्णिज्जतिं तं पासिऊण विम्हियचित्तो नरवई चिंतेइ-नूणं एसा का वि सुररमणी लक्खिज्जइ । अज्ज किल मम नयणूसवो संजाओ, जीवियं पि सकयत्थं जायं, जेण एसा रइरमणीया सुररमणी मए दिट्ठा, तओ तत्थ विम्हय–उप्फुल्लनेत्तम्मि नरवइम्मि पेक्खमाणम्मि तीए आएसाओ १. रत्नमयशालभञ्जिका- २. सुरचापम्-इन्द्रधनुः । ॥५० Jain Education in For Personal Private Use Only vjainibrary.org
SR No.600189
Book TitlePaia Vinnan Kaha Trayam Part 02
Original Sutra AuthorKastursuri, Chandrodayvijay
Author
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1971
Total Pages232
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy