________________
पाइअविन्नाणकहाण
॥४९॥
Jain Education In
चिंतेइ - उम्मत्ता विकरिणो मत्तत्तणं चइऊणं तह पसुणो वि हु गीएण वसं जंति इयराणं नराणं तु का कहा ? अमियरससरिच्छं तं संगीयरसं मिसं पिवंतो नरवई गैर-पसर - सहोयरं पाभाइयतूररवं सुणेइ । पिक्खणच्छणे नियत्ते राया अत्थाणमंडवं उवविट्ठो नेमित्तियपमुहजणे संगीयवुत्तंतं पुच्छेइ । तस्स रहस्सं न कोवि जाणए, तओ दूमिओ राया रयणि समीहंतो कट्टेणं दिवसं अइवाइ ।
अह चंदलेहा वि रण्णो मणभावं सम्मं नाऊणं एवं जोगिणि संकेइऊणं रण्णो पासे पेसेइ, साय केरिसा :मणिकणय - भूसणमंडियपाणी, मणिमयै पाउयाहिं आरूढा, नेत्तमइय चारुतलवट्टपट्टसंछन्न अर्द्धगा मुत्ताहलजवमालाधारिणी पहिरियजदरपडेण सोहिल्ला सोवण्णजोगपट्टी मणिकुंडलमंडियकवोला मुत्तिमयी इव सिद्धी दिप्पंतरयणासणकलियपाणी पडिहार दिण्णमग्गा सा रायसमीवंमि पत्ता । राया तं सिद्धजोगिणीं पिव दट्ठूणं सविम्हओ होऊणं लद्वासीसो पणयपरो सिंहासणम्मि निवेस । सा जोगिणी आसीसं यच्छेइ- जो जोगो मणिच्छियाणं सिद्धिं निव्वाणसंतियं च सिद्धिं विहेइ, सो तुम्हें महीनाह । सिद्धिं वियरेउ । भणियं च
सिद्धिं मणिच्छियाणं, सिद्धिं निव्वाण संतियं कुणइ । जो जोगो सो तुम्हं, वियरउ सिद्धिं महीनाह ॥
निवो वि साहेइ - जोगिण ! अम्हे तुह दंसणे वि सकयत्था जाया, तह वि तुमं किं पि पुच्छामि, जओ जोगाओ किंपि दूरं न । सा भणइ नरिंद ! अहं सग्गाओ सक्कं समाणेउं सक्का, नियसत्तीए सूरं राहुव्व चंदपि गिलेमि । भुवणत्तयस्स मज्झे जो नरो गुत्तं पयडं वा किंपि कज्जं करेइ कारेइ य तं सव्वं पि मम पच्चक्खं चिय । राया १ गरः विषः । २. मणिमयपादुकासु आरूढा ।
३. जद्दरः - स्थूल - वस्त्रविशेषः
For Personal & Private Use Only
चंदलेहाए कहा- ६८
॥४९॥
ainebrary.org