SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ पाइअविन्नाणकहाण ॥४९॥ Jain Education In चिंतेइ - उम्मत्ता विकरिणो मत्तत्तणं चइऊणं तह पसुणो वि हु गीएण वसं जंति इयराणं नराणं तु का कहा ? अमियरससरिच्छं तं संगीयरसं मिसं पिवंतो नरवई गैर-पसर - सहोयरं पाभाइयतूररवं सुणेइ । पिक्खणच्छणे नियत्ते राया अत्थाणमंडवं उवविट्ठो नेमित्तियपमुहजणे संगीयवुत्तंतं पुच्छेइ । तस्स रहस्सं न कोवि जाणए, तओ दूमिओ राया रयणि समीहंतो कट्टेणं दिवसं अइवाइ । अह चंदलेहा वि रण्णो मणभावं सम्मं नाऊणं एवं जोगिणि संकेइऊणं रण्णो पासे पेसेइ, साय केरिसा :मणिकणय - भूसणमंडियपाणी, मणिमयै पाउयाहिं आरूढा, नेत्तमइय चारुतलवट्टपट्टसंछन्न अर्द्धगा मुत्ताहलजवमालाधारिणी पहिरियजदरपडेण सोहिल्ला सोवण्णजोगपट्टी मणिकुंडलमंडियकवोला मुत्तिमयी इव सिद्धी दिप्पंतरयणासणकलियपाणी पडिहार दिण्णमग्गा सा रायसमीवंमि पत्ता । राया तं सिद्धजोगिणीं पिव दट्ठूणं सविम्हओ होऊणं लद्वासीसो पणयपरो सिंहासणम्मि निवेस । सा जोगिणी आसीसं यच्छेइ- जो जोगो मणिच्छियाणं सिद्धिं निव्वाणसंतियं च सिद्धिं विहेइ, सो तुम्हें महीनाह । सिद्धिं वियरेउ । भणियं च सिद्धिं मणिच्छियाणं, सिद्धिं निव्वाण संतियं कुणइ । जो जोगो सो तुम्हं, वियरउ सिद्धिं महीनाह ॥ निवो वि साहेइ - जोगिण ! अम्हे तुह दंसणे वि सकयत्था जाया, तह वि तुमं किं पि पुच्छामि, जओ जोगाओ किंपि दूरं न । सा भणइ नरिंद ! अहं सग्गाओ सक्कं समाणेउं सक्का, नियसत्तीए सूरं राहुव्व चंदपि गिलेमि । भुवणत्तयस्स मज्झे जो नरो गुत्तं पयडं वा किंपि कज्जं करेइ कारेइ य तं सव्वं पि मम पच्चक्खं चिय । राया १ गरः विषः । २. मणिमयपादुकासु आरूढा । ३. जद्दरः - स्थूल - वस्त्रविशेषः For Personal & Private Use Only चंदलेहाए कहा- ६८ ॥४९॥ ainebrary.org
SR No.600189
Book TitlePaia Vinnan Kaha Trayam Part 02
Original Sutra AuthorKastursuri, Chandrodayvijay
Author
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1971
Total Pages232
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy