________________
पाइअविन्नाणकहाणी
चंदलेहाए कहा-६८
॥४८॥
अन्नं च मह गेहस्स हिम्मि सुरंगमज्झम्मि एगं भव्वं जिणहरं कारावसु, तओ निचितो होऊण चिरेसु । चंदणसारेण वि देवीए बिव तीए पुत्तीए चिंतिय-अत्थस्स पूरणेण इह कप्पतरुणो लीला कलिया-कप्पतरुब्ब तेण समायरियं ति । तओ सा गेहाओ सुरंगमग्गेण जणयभवणम्मि गंतूणं पन्नासं कन्नाओ सयलाओ कलाओ अज्झावेइ, सर-लक्खणगाम-ताल सुविसालं संगीयं अणवज्जं सव्वं वीणावायण-आउज्जविज्जं च सिक्खवित्था । मणिगणनिम्मियपासाए कंतिनासियतमिस्से पायाले विव दिवसनिसाए विसेसो न लक्खिज्जइ, सा चंदलेहा समसिंगारपराहिं ताहिं कन्नाहिं सोहिल्ला इंदाणिव सिंहासणम्मि निसीयइ । तीए आएसेणं तासु काओ वि समहत्थं आणंदजणगं निणाय-पडिसद्दियदिगंतं नंदीवाइत्तं वायंति, काउ वि वीणं, काओ वि मुयंगं वाएइरे, काओ वि वेणुआउज्जे सज्जति । काओ तालं घरंति, अन्नाओ य नच्चंति । राया निसीहसमयम्मि तं सुणिऊणं मणंमि झाएइ-पायाले गयणयले महीयले वा किमु गिरिम्मि ? । सरचारभासुरं सुराणं पि दुल्लहं इमं संगीयं कस्स वि धण्णस्स पुरओ सवणसुहजणगं पयट्टइ । तस्सवणमोहियमणो विमुक्को पल्लंको परियणसहिओ रुद्धन्नवावारो राया खणमित्तेणं चित्तलिहिउव्वे जाओ । तत्तो तन्नाडयसवणविहडणपयंडो पाभाइयतूरबो रायपासायम्मि उच्छलिओ । इत्तो य उज्झियसंगीयरसा चंदलेहा ताओ कन्नाओ जणयगेहम्मि पेसेइ, सयं तु अप्पणो धवलघरम्मि जायइ । अइसयचुज्जं चित्ते समुब्वहंतो तग्गीययहियओ दुल्ललिओ नरवई दुहेणं रज्जस्स वि कज्जाई न करेइ । पुणरवि ताहिं एगदिणस्स य अंतरम्मि लोयमणहरणं अउव्वतालेहिं रेहिल्लं पिक्खणयं पारद, राया ताणं पुणो वि गामत्तयपरिकलियं मुच्छाजणगाहिं मुच्छणाहिं संजुयं महुरसरपसरसारं गीय सुणिऊण चित्ते १ आतोद्यविद्याम् । २ नन्दीवादित्रम् ।
॥४८॥
Jain Education in
de
For Personal Private Use Only
www.jainelibrary.org