SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ पाइअविन्नाणकहाणी चंदलेहाए कहा-६८ ॥४८॥ अन्नं च मह गेहस्स हिम्मि सुरंगमज्झम्मि एगं भव्वं जिणहरं कारावसु, तओ निचितो होऊण चिरेसु । चंदणसारेण वि देवीए बिव तीए पुत्तीए चिंतिय-अत्थस्स पूरणेण इह कप्पतरुणो लीला कलिया-कप्पतरुब्ब तेण समायरियं ति । तओ सा गेहाओ सुरंगमग्गेण जणयभवणम्मि गंतूणं पन्नासं कन्नाओ सयलाओ कलाओ अज्झावेइ, सर-लक्खणगाम-ताल सुविसालं संगीयं अणवज्जं सव्वं वीणावायण-आउज्जविज्जं च सिक्खवित्था । मणिगणनिम्मियपासाए कंतिनासियतमिस्से पायाले विव दिवसनिसाए विसेसो न लक्खिज्जइ, सा चंदलेहा समसिंगारपराहिं ताहिं कन्नाहिं सोहिल्ला इंदाणिव सिंहासणम्मि निसीयइ । तीए आएसेणं तासु काओ वि समहत्थं आणंदजणगं निणाय-पडिसद्दियदिगंतं नंदीवाइत्तं वायंति, काउ वि वीणं, काओ वि मुयंगं वाएइरे, काओ वि वेणुआउज्जे सज्जति । काओ तालं घरंति, अन्नाओ य नच्चंति । राया निसीहसमयम्मि तं सुणिऊणं मणंमि झाएइ-पायाले गयणयले महीयले वा किमु गिरिम्मि ? । सरचारभासुरं सुराणं पि दुल्लहं इमं संगीयं कस्स वि धण्णस्स पुरओ सवणसुहजणगं पयट्टइ । तस्सवणमोहियमणो विमुक्को पल्लंको परियणसहिओ रुद्धन्नवावारो राया खणमित्तेणं चित्तलिहिउव्वे जाओ । तत्तो तन्नाडयसवणविहडणपयंडो पाभाइयतूरबो रायपासायम्मि उच्छलिओ । इत्तो य उज्झियसंगीयरसा चंदलेहा ताओ कन्नाओ जणयगेहम्मि पेसेइ, सयं तु अप्पणो धवलघरम्मि जायइ । अइसयचुज्जं चित्ते समुब्वहंतो तग्गीययहियओ दुल्ललिओ नरवई दुहेणं रज्जस्स वि कज्जाई न करेइ । पुणरवि ताहिं एगदिणस्स य अंतरम्मि लोयमणहरणं अउव्वतालेहिं रेहिल्लं पिक्खणयं पारद, राया ताणं पुणो वि गामत्तयपरिकलियं मुच्छाजणगाहिं मुच्छणाहिं संजुयं महुरसरपसरसारं गीय सुणिऊण चित्ते १ आतोद्यविद्याम् । २ नन्दीवादित्रम् । ॥४८॥ Jain Education in de For Personal Private Use Only www.jainelibrary.org
SR No.600189
Book TitlePaia Vinnan Kaha Trayam Part 02
Original Sutra AuthorKastursuri, Chandrodayvijay
Author
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1971
Total Pages232
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy