________________
पाइअविन्नाणकहाए
॥४३॥
Jain Education nal
णारिहा होइ । एवं बहुप्पयारं विवयंतं पुत्तसंजुत्तं तं मिहुणं गयणमग्गेण निच्छयकए कंचीए पुरीए गयं । तत्थ वेरिच्छीवेणीअगरिसणिक्कदुल्ललिओ नामेणं दुल्ललिओ नरनाहो अस्थि, तस्स सहामज्झम्मि तं मिहुणं गयं, विज्जाहरसंग् भयविरहियं तं नहम्मि ठाऊणं पढमं कीरो निययबुद्धीए नरनाहं वण्णेड़
भूमीसरो स नंदउ, जस्स सरस्सइरसं निएऊणं । पायालतलं गुविलं, निलीय चिट्ठेऽही अमियं ॥ तत्तों कोरी विदाहिणचरणं उप्पाडित्ता महीनाहं नमिऊणं भत्तीए सुललियवयणेहिं श्रुणेइअवइन्ना वाएँसरि, मुहकमले जस्स रायहंसिव्व । सो जयउ सच्चसंघो, राया नयमग्गनहचंदो ॥
तया पसण्णमणो राया कोऊहलेण कलिओ तं कीरमिहुणं बाहरेइ - मम पासे आगच्छसु तहा निययं कज्जं साहसु । हिंप नए विवाए कहिए राया मंतिमुहं निइ । सोवि साहेइ एसि मज्झहसमयम्मि उत्तरं देमो | अच्छरियभरियमणो राया- तं मिहुयं गिहे नेऊणं कुरजुएहिं दाडिमफलेहिं जहिच्छाए तं भोयावेइ । मज्झण्हसमये महाए नरवरं मि उवविट्ठे मंतिजणो जंपइ–एसो कीरविवाओ असुयपुव्वो विज्जइ, दीहकालं वियारमाणा वि अम्हे इमस्स पारं नो गया, तो अन्नत्थ गंत्तुंण कंपि नाणवंतं महापुरिसं पुच्छंतु । मंतिजणवृत्तवयणं सोच्चा रोसारुणनयनो मइगव्वपव्वारूढ राया मंतिवग्गं तज्जेइ–'अहो तुम्ह मइविहवो ?' । जइ दिव्ववसाओ एसो कीरविवाओ अणिच्छिओ, इत्तो अन्नत्थ सुबुद्धिमंताणं एसो विवाओ कित्तियमित्तो ? तम्हा सर्वेणे खलु बीयवइणो हवेइ, जहा वा खित्ताविस्स खित्तं तह इहं पि
गच्छेज्जा, तइआ मम आजुगंतं लज्जा होहिह, अहवा काऊणं मह वयणं सुणेह - लोए वि सुप्पसिद्धं इमं - बीयं
१ अहिः सर्पः । २- अमृतम् । ३ वागीश्वरी । ४ पश्यति । ५ - श्रवणौ-कणी ।
For Personal & Private Use Only
चंदलेहाए कहा- ६८
॥४३॥
w.jainelibrary.org