________________
पाइअविन्नाणकहाए
॥४२॥
Jain Education I
मणिमइयपंजर मिठविऊणं सो विज्जाहरो सयलकलाओ छदंसणाणं तत्ताणि य जहिच्छं पढाइ, सो खेयरो तं मिहुणं सह गहिऊणं भुवणम्मि भमेइ, तव्विरहम्मि उण सव्वं जगपि सुन्नं पिव मन्नेइ । अह एगया तं पडिबोहिय चारणमुणिणा खेयराओ सुयमिहुणं मलयायलसिहरम्मि मोयावियं । विज्जाहरपरियैरणाए वियाणियसयलसत्थपरमत्थं तं महु विविहेहिं भोगेहिं सच्छंदं विलसेइ । क्रमेण ताणं तप्पडिरूवो तणुओ कीरो संजाओ, तेहिं सो समग्गं पि कलाकलावं सिक्खविओ, अन्नुन्ननेहनिरयस्स तस्स कीर मिहुणस्स कहं पि दिव्ववसाओ अईव कलहो संजाओ, 'कामीणं चित्ताई धिरत्थु' । तत्तो सुगेण तारुण्णपुण्णसव्वंगी निव्भर सिणेहेण परिकलिआ अवरा वरसुगी संगहिया । तओ सा वरागी कीरी चाडुवयणेहिं तं मन्नावेइ, तह वि इयरीए गहीयमणो पावो सो न मन्नेइ । तओ सा पणटुपिम्मरसभरं कटुव्व नियदयं दणं जंप स चित्ताणंददायगं मम पुत्तं अप्पे | वृत्तंच —
इत्थीण ताव पढमं, पिओ पिओ होइ सव्वभंगीहिं । तव्विरहियाण पुत्तो, नियमण - आसासगो होइ ||
अहयं पुण दुरंतसंसारदुक्खवासाओ निविष्णा कम्मिवि तित्थे गंतूण अप्पाणं साहइस्सामि, मह पासम्मि संटिओ सोतो तिथम्म विहियसंलेहणाईसुं धम्मसलिलसेएण मम मोहं हरिऊणं सुसमाहिं दाहिइ, जह निज्जामएण परिचत्तं पवहणं तह धम्मज्झाणं अवसाणसमयसमुहस्स परपारं नेव पावेइ । तत्र्वयणं सुणित्तु कीरो वि हु जरैजज्जरुव कंपमाणो पभणइ-तणयं मग्गंती तुं सयखण्डयं कहं न गया ? वरखेत्तखित्तचीयं पिव पुत्तो पिरणो भविडं जोग्गमेव । सा वि सुगी भइ माऊ च्चि पुत्तो सिया, जओ तं विणा पुत्तों न होज्जा, अण्णं च सव्वहिं सव्वेसिं माया गउरवेण अहिगा सम्मा१ परिचरण - परिचरणया सेवया । २ काष्ठवत् । ३ ज्वरजर्जर इव ज्वरपीडित इव ।
For Personal & Private Use Only
चंदलेहाप कहा- ६८
॥४२॥
Mainelibrary.org