________________
पाइअविन्नाणकहाण
चंदलेहाए कहा-६८
|
॥४१॥
गयस्स बारसवरिसाई जायाई, तस्स आगमणे संसयदोलारूढम्मि अरई वट्टए, परंतु एसा गीइया अन्नपियम्मि मे चित्तं विणिवारेइ । जयसंधि वि अमच्चो कहेइ-तुम्हुवघाएण अण्णराएहिं उवयरिओ हं देव ! इमं गीइयं सोच्चा पावाओ विणियत्तो । मिठो वि साहइ राय ! सत्तुवयणाओ सव्वलक्खणसंजुअं इम गयरयणं हंतुं इच्छंतो एयाए गीइगाए अहं गयरयणवहपावकम्माओ वारिओ। सखुड्गकुमारो संविग्गे ते सव्वे पव्वाविऊण तेहिं सव्वेहिं परिवरिओ तओ सो गुरुपासम्मि जायइ । तत्थ नियपावकम्माई सम्मं आलोइत्ता निम्मलयरसंजमाराहणरओ सो कमेण सग्गसुहं पत्तो, तओ य मोक्ख पाविहिए। उवएसोखुल्लगसाहुदिटुंतं, काले संबोहिदायगं । सोच्चा कुणेह मा तुम्हे, संजमे अरइं कया ॥ ६७ ॥ अरइचारित्तमोहोदयम्मि खुल्लगमुणिस्स सत्तसटिइमी कहा समत्ता ॥ ६७॥
____ जयंतीचरियाओ
सम्मत्तविसुद्धीए चंदलेहाए अडसट्ठियमी कहा-॥६८॥ दिढयरधम्मो भविओ, जो सम्मत्तं न चयइ कट्टे वि । सो पावइ सिवसोक्ख, अइरेण चंदलेहव्व ॥६८॥
___अस्थि इह जंबुद्दीवस्स भरहखेत्तम्मि मलयगिरी नाम गिरिवरो, तहिं वडतरुणो उवरिं सिणेहपरं कीरवरमिहुणं परिवसइ । केण वि खेयरेण कुऊहलवसेण अरुणपहसरिसचंचुअंतं मिहुणं दळूणं संगहिअं । तं नियगेहे नेऊणं
॥४॥
w
boral
Jain Education La
For Personal Private Use Only
WOw.jalneibrary.org