________________
पाइअवि-10 म्नाणकहाण
Wखुल्लगकु
मारसम10 णस्स
कहा-६७
॥४०॥
सूरि पुच्छसु । तओ सो सूरिस्स समीवम्मि गओ । तत्थ वि सूरीणं वयणेण तत्तियमित्ताई वरिसाई चिट्ठइ । तेसु वि पज्जतेसुं चारित्तमोहदोसेण अरओ उवज्झायवयणाओ वि य पुणो तित्तियं कालं अच्छइ । वयग्गहणाओ अडयालीसवरिसेहि तस्स संजमे रई न संजाया, तेण इमं अरइनाम पावदाणं । तओ सो जणणि पुच्छेइ, मायाए सो उवेहिओ । गमणकाले तस्स पिउनामंकियमुद्दारयणं कंबलरयणं च अप्पिऊण माऊए सो भणिओ-साकेए तुह महल्लओ पुंडरिओ जणओ नरिंदो अस्थि, तस्स पच्चयहेउं इमं मुद्दारयणं वच्छ ! दंससु । सो तुमं रज्जं दाहिइ । कालक्कमेण सो साकेयं पत्तो, तम्मि य समयम्मि तत्थ पेक्खणारंभो अस्थि । सो रसिओ सयलंपि रयणिं तं पेक्खणं पेच्छइ । अइरंगे वÉते पभायसमयम्मि संता निदाघुम्मियनेत्ता नट्टिया, तओ सा महयरियाए, वुत्तासुटु वाइयं मुटु गाइयं, सुटु नच्चियं सामसुन्दरि !। अणुपालिय दीहराईए, मा सुमिणंते पमायह ॥
एयं गीइयं सोच्चा महुरक्खरवाणीए गीयगीइयाए संविग्गो सो खुड्डगकुमारो कंबलरयणं बियरइ । तम्मि समए रायसुओ फुरंतकंतिल्लं कुंडलरयणं, सिरितासत्थवाही वि तारं हारं जैच्छइ । जयसंधिमंती मणिरयणमंडियं कडगं देई, मिठो य रयणसिणिं अप्पेइ । सव्वाइं च ताई लक्खमुल्लाई । पभायसमए जाए पुंडिरिए नरवरम्मि पुच्छंते सो खुल्लगकुमारो सपच्चयं मुद्दारयणदंसणपुव्वं नियवुत्तंतं कहेइ, ताय ! माइवयणेण रज्जत्थी इत्थ अहं समागओ। संपयं अहं एवं गीइयं सुणिऊण संबुध्धो । रायकुमारेण वुत्तं-जणयं मारिऊणं रज्जं गण्हामि त्ति वियारो मम संजाओ, किंतु एयाए गीइयाए अकज्जाओ अहं निवारिओ । सत्थवाही विन्नवइ-नरिंद ! मम भत्तुणो सत्थवाहस्स अत्थो बजणहेउं दूरे देसंतरे
१ उपेक्षितः २. धान्ता । ३. यच्छति । ४. रत्नमणिम्- रत्नाशम् ।
॥४०॥
|
Jain Educatio
n
For Persona 5 Private Use Only
janesbrary.org