SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ पाइअवि-10 म्नाणकहाण Wखुल्लगकु मारसम10 णस्स कहा-६७ ॥४०॥ सूरि पुच्छसु । तओ सो सूरिस्स समीवम्मि गओ । तत्थ वि सूरीणं वयणेण तत्तियमित्ताई वरिसाई चिट्ठइ । तेसु वि पज्जतेसुं चारित्तमोहदोसेण अरओ उवज्झायवयणाओ वि य पुणो तित्तियं कालं अच्छइ । वयग्गहणाओ अडयालीसवरिसेहि तस्स संजमे रई न संजाया, तेण इमं अरइनाम पावदाणं । तओ सो जणणि पुच्छेइ, मायाए सो उवेहिओ । गमणकाले तस्स पिउनामंकियमुद्दारयणं कंबलरयणं च अप्पिऊण माऊए सो भणिओ-साकेए तुह महल्लओ पुंडरिओ जणओ नरिंदो अस्थि, तस्स पच्चयहेउं इमं मुद्दारयणं वच्छ ! दंससु । सो तुमं रज्जं दाहिइ । कालक्कमेण सो साकेयं पत्तो, तम्मि य समयम्मि तत्थ पेक्खणारंभो अस्थि । सो रसिओ सयलंपि रयणिं तं पेक्खणं पेच्छइ । अइरंगे वÉते पभायसमयम्मि संता निदाघुम्मियनेत्ता नट्टिया, तओ सा महयरियाए, वुत्तासुटु वाइयं मुटु गाइयं, सुटु नच्चियं सामसुन्दरि !। अणुपालिय दीहराईए, मा सुमिणंते पमायह ॥ एयं गीइयं सोच्चा महुरक्खरवाणीए गीयगीइयाए संविग्गो सो खुड्डगकुमारो कंबलरयणं बियरइ । तम्मि समए रायसुओ फुरंतकंतिल्लं कुंडलरयणं, सिरितासत्थवाही वि तारं हारं जैच्छइ । जयसंधिमंती मणिरयणमंडियं कडगं देई, मिठो य रयणसिणिं अप्पेइ । सव्वाइं च ताई लक्खमुल्लाई । पभायसमए जाए पुंडिरिए नरवरम्मि पुच्छंते सो खुल्लगकुमारो सपच्चयं मुद्दारयणदंसणपुव्वं नियवुत्तंतं कहेइ, ताय ! माइवयणेण रज्जत्थी इत्थ अहं समागओ। संपयं अहं एवं गीइयं सुणिऊण संबुध्धो । रायकुमारेण वुत्तं-जणयं मारिऊणं रज्जं गण्हामि त्ति वियारो मम संजाओ, किंतु एयाए गीइयाए अकज्जाओ अहं निवारिओ । सत्थवाही विन्नवइ-नरिंद ! मम भत्तुणो सत्थवाहस्स अत्थो बजणहेउं दूरे देसंतरे १ उपेक्षितः २. धान्ता । ३. यच्छति । ४. रत्नमणिम्- रत्नाशम् । ॥४०॥ | Jain Educatio n For Persona 5 Private Use Only janesbrary.org
SR No.600189
Book TitlePaia Vinnan Kaha Trayam Part 02
Original Sutra AuthorKastursuri, Chandrodayvijay
Author
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1971
Total Pages232
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy