________________
पाइअविन्नाणकहाण
Wखुल्लगकु
मारसमणस्स कहा-६७
॥३९॥
ते विरलच्चिय धीरा, जेसिं पररमणीरूपदिट्ठीए । हियएण समं दिट्ठी, पच्छाहुत्तं वलइ अत्ति ॥
तो एस पुंडरिओ तीए रूवम्मि मुच्छिओ संतो रइं अलहंतो तीए समीवम्मि दुई पेसइ । दुई वि तत्थ गंतूण कहेइ तं-'देवि ! तबोवरिं निवस्स चित्तं अइमत्तं, ता पसीय, अणुरत्तं तं पइं पडिवज्जसु' । जसभद्दा वि चिंतइ'फुरियकिरणोहं दिणमणिबिंब पि दुरुज्झिय-गुरु-लहुवियारं, अंधयारं उग्गिरई' । इहुत्तं च भणइ-परिचत्तसकुलमज्जाओ राया ज एवं अणुरज्जइ, नियभाउणो वि कहं न लज्जइ ? दूई एवं तीए वयणं गंतूण निवस्स साहइ । सो वि य गिद्धो लुद्धो लहुयं बंधवं मरावेइ । जसभद्दा वि रण्णो निग्घिणचरियं निरिक्खिऊण सिग्धं आभरणाई गहिऊण नियसीलरक्खणद्रं तओ नासेइ । कमेण सत्थेण सह मग्गे वच्चंती सा सावत्थिं पुरि पत्ता । तत्थ पडिवन्नजणयभावस्स थरेवणियस्स गेहे दुहिया विव दुहिया वित्तीए चिट्ठइ । एगया सिरिजयसेणमूरिगुरुणो कित्तिमइमहयरी समीवम्मि पायपउमवंदणत्थं पत्ता सा नियचरियं साहेइ । सा महयरी धम्मुवएसं देइ । तं सोऊण पच्चागयसंवेगा अकहियपच्छन्नगभा सा सुद्धसद्धाए पवज्जं पडिवजइ । पडिवड्ढते गब्भे महयरी पुच्छइ- 'किमेयं त । भणइ य-तुम्हे दिक्ख न दासह त्ति मया पुचि गब्भो न कहिओ, सा सज्जायरीघरंमि ठविया, कालकमेण तीए पुत्तो जाओ, वहतो समए पडिबन्नवओ खुइडगकुमारो त्ति जाओ । तयणु सो जोव्वणारंभे मेरुगिरिगरुयं सीलभरं उबोढुं अचयंतो ओहावेणाणुपेही जाओ, उन्निक्खमिउं इच्छंतो जणणि पुच्छइ । सा 'असुहस्स कालहरणं' त्ति वियारिऊण भणेइ-वच्छ ! मज्झ वयणेण बारसवरिसाइं जाव पुज्जति ताव अच्छसु । पुण्णेसु तेसुं अरई पत्तो पुणो वि पुच्छइ । माया कहेइ-आयरियाहीणा अहं, तओ
१. दृष्टया । २. पश्चादभिमुखम् । ३. दतीसन्मुखम् । ४. दुहितेव । ५. अवधावनानुप्रेक्षी-संयमविमुखः । ६. पूर्यन्ते ।
|
॥३९॥
100
Jain Education ind
For Personal Private Use Only
inbrary.org